Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधिवासन

अधिवासन /adhivāsana/ n. опрыскивание благовониями

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhivāsanamadhivāsaneadhivāsanāni
Gen.adhivāsanasyaadhivāsanayoḥadhivāsanānām
Dat.adhivāsanāyaadhivāsanābhyāmadhivāsanebhyaḥ
Instr.adhivāsanenaadhivāsanābhyāmadhivāsanaiḥ
Acc.adhivāsanamadhivāsaneadhivāsanāni
Abl.adhivāsanātadhivāsanābhyāmadhivāsanebhyaḥ
Loc.adhivāsaneadhivāsanayoḥadhivāsaneṣu
Voc.adhivāsanaadhivāsaneadhivāsanāni



Monier-Williams Sanskrit-English Dictionary

 अधिवासन [ adhivāsana ] [ adhi-vāsana ]2 n. application of perfumes ,

  the ceremony of touching a vessel containing fragrant objects (that have been presented to an idol)

  preliminary purification of an image.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,