Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविद्ध

अविद्ध /aviddha/
1) непроницаемый
2) непробиваемый, неуязвимый

Adj., m./n./f.

m.sg.du.pl.
Nom.aviddhaḥaviddhauaviddhāḥ
Gen.aviddhasyaaviddhayoḥaviddhānām
Dat.aviddhāyaaviddhābhyāmaviddhebhyaḥ
Instr.aviddhenaaviddhābhyāmaviddhaiḥ
Acc.aviddhamaviddhauaviddhān
Abl.aviddhātaviddhābhyāmaviddhebhyaḥ
Loc.aviddheaviddhayoḥaviddheṣu
Voc.aviddhaaviddhauaviddhāḥ


f.sg.du.pl.
Nom.aviddhāaviddheaviddhāḥ
Gen.aviddhāyāḥaviddhayoḥaviddhānām
Dat.aviddhāyaiaviddhābhyāmaviddhābhyaḥ
Instr.aviddhayāaviddhābhyāmaviddhābhiḥ
Acc.aviddhāmaviddheaviddhāḥ
Abl.aviddhāyāḥaviddhābhyāmaviddhābhyaḥ
Loc.aviddhāyāmaviddhayoḥaviddhāsu
Voc.aviddheaviddheaviddhāḥ


n.sg.du.pl.
Nom.aviddhamaviddheaviddhāni
Gen.aviddhasyaaviddhayoḥaviddhānām
Dat.aviddhāyaaviddhābhyāmaviddhebhyaḥ
Instr.aviddhenaaviddhābhyāmaviddhaiḥ
Acc.aviddhamaviddheaviddhāni
Abl.aviddhātaviddhābhyāmaviddhebhyaḥ
Loc.aviddheaviddhayoḥaviddheṣu
Voc.aviddhaaviddheaviddhāni





Monier-Williams Sanskrit-English Dictionary

अविद्ध [ aviddha ] [ a-viddha ] m. f. n. unpierced , not perforated (as pearls) Lit. Kum. vii , 10

" unimpaired " see below.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,