Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणार्थवन्त्

प्राणार्थवन्त् /prāṇārthavant/ (/prāṇa + ar-thavant/ ) живой и богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṇārthavānprāṇārthavantauprāṇārthavantaḥ
Gen.prāṇārthavataḥprāṇārthavatoḥprāṇārthavatām
Dat.prāṇārthavateprāṇārthavadbhyāmprāṇārthavadbhyaḥ
Instr.prāṇārthavatāprāṇārthavadbhyāmprāṇārthavadbhiḥ
Acc.prāṇārthavantamprāṇārthavantauprāṇārthavataḥ
Abl.prāṇārthavataḥprāṇārthavadbhyāmprāṇārthavadbhyaḥ
Loc.prāṇārthavatiprāṇārthavatoḥprāṇārthavatsu
Voc.prāṇārthavanprāṇārthavantauprāṇārthavantaḥ


f.sg.du.pl.
Nom.prāṇārthavatāprāṇārthavateprāṇārthavatāḥ
Gen.prāṇārthavatāyāḥprāṇārthavatayoḥprāṇārthavatānām
Dat.prāṇārthavatāyaiprāṇārthavatābhyāmprāṇārthavatābhyaḥ
Instr.prāṇārthavatayāprāṇārthavatābhyāmprāṇārthavatābhiḥ
Acc.prāṇārthavatāmprāṇārthavateprāṇārthavatāḥ
Abl.prāṇārthavatāyāḥprāṇārthavatābhyāmprāṇārthavatābhyaḥ
Loc.prāṇārthavatāyāmprāṇārthavatayoḥprāṇārthavatāsu
Voc.prāṇārthavateprāṇārthavateprāṇārthavatāḥ


n.sg.du.pl.
Nom.prāṇārthavatprāṇārthavantī, prāṇārthavatīprāṇārthavanti
Gen.prāṇārthavataḥprāṇārthavatoḥprāṇārthavatām
Dat.prāṇārthavateprāṇārthavadbhyāmprāṇārthavadbhyaḥ
Instr.prāṇārthavatāprāṇārthavadbhyāmprāṇārthavadbhiḥ
Acc.prāṇārthavatprāṇārthavantī, prāṇārthavatīprāṇārthavanti
Abl.prāṇārthavataḥprāṇārthavadbhyāmprāṇārthavadbhyaḥ
Loc.prāṇārthavatiprāṇārthavatoḥprāṇārthavatsu
Voc.prāṇārthavatprāṇārthavantī, prāṇārthavatīprāṇārthavanti





Monier-Williams Sanskrit-English Dictionary

  प्राणार्थवत् [ prāṇārthavat ] [ prāṇārtha-vat ] m. f. n. possessed of life and riches Lit. Kāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,