Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्भाग्य

दुर्भाग्य /dur-bhāgya/ bah.
1) бедный, несчастный
2) жалкий, убогий

Adj., m./n./f.

m.sg.du.pl.
Nom.durbhāgyaḥdurbhāgyaudurbhāgyāḥ
Gen.durbhāgyasyadurbhāgyayoḥdurbhāgyāṇām
Dat.durbhāgyāyadurbhāgyābhyāmdurbhāgyebhyaḥ
Instr.durbhāgyeṇadurbhāgyābhyāmdurbhāgyaiḥ
Acc.durbhāgyamdurbhāgyaudurbhāgyān
Abl.durbhāgyātdurbhāgyābhyāmdurbhāgyebhyaḥ
Loc.durbhāgyedurbhāgyayoḥdurbhāgyeṣu
Voc.durbhāgyadurbhāgyaudurbhāgyāḥ


f.sg.du.pl.
Nom.durbhāgyādurbhāgyedurbhāgyāḥ
Gen.durbhāgyāyāḥdurbhāgyayoḥdurbhāgyāṇām
Dat.durbhāgyāyaidurbhāgyābhyāmdurbhāgyābhyaḥ
Instr.durbhāgyayādurbhāgyābhyāmdurbhāgyābhiḥ
Acc.durbhāgyāmdurbhāgyedurbhāgyāḥ
Abl.durbhāgyāyāḥdurbhāgyābhyāmdurbhāgyābhyaḥ
Loc.durbhāgyāyāmdurbhāgyayoḥdurbhāgyāsu
Voc.durbhāgyedurbhāgyedurbhāgyāḥ


n.sg.du.pl.
Nom.durbhāgyamdurbhāgyedurbhāgyāṇi
Gen.durbhāgyasyadurbhāgyayoḥdurbhāgyāṇām
Dat.durbhāgyāyadurbhāgyābhyāmdurbhāgyebhyaḥ
Instr.durbhāgyeṇadurbhāgyābhyāmdurbhāgyaiḥ
Acc.durbhāgyamdurbhāgyedurbhāgyāṇi
Abl.durbhāgyātdurbhāgyābhyāmdurbhāgyebhyaḥ
Loc.durbhāgyedurbhāgyayoḥdurbhāgyeṣu
Voc.durbhāgyadurbhāgyedurbhāgyāṇi





Monier-Williams Sanskrit-English Dictionary

---

  दुर्भाग्य [ durbhāgya ] [ dur-bhāgya ] m. f. n. unfortunate , unlucky Lit. Tattvas.

   [ durbhāgya ] n. ill luck Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,