Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यवहित

व्यवहित /vyavahita/ (pp. от व्यवधा )
1) разделённый
2) повреждённый
3) потерпевший убытки

Adj., m./n./f.

m.sg.du.pl.
Nom.vyavahitaḥvyavahitauvyavahitāḥ
Gen.vyavahitasyavyavahitayoḥvyavahitānām
Dat.vyavahitāyavyavahitābhyāmvyavahitebhyaḥ
Instr.vyavahitenavyavahitābhyāmvyavahitaiḥ
Acc.vyavahitamvyavahitauvyavahitān
Abl.vyavahitātvyavahitābhyāmvyavahitebhyaḥ
Loc.vyavahitevyavahitayoḥvyavahiteṣu
Voc.vyavahitavyavahitauvyavahitāḥ


f.sg.du.pl.
Nom.vyavahitāvyavahitevyavahitāḥ
Gen.vyavahitāyāḥvyavahitayoḥvyavahitānām
Dat.vyavahitāyaivyavahitābhyāmvyavahitābhyaḥ
Instr.vyavahitayāvyavahitābhyāmvyavahitābhiḥ
Acc.vyavahitāmvyavahitevyavahitāḥ
Abl.vyavahitāyāḥvyavahitābhyāmvyavahitābhyaḥ
Loc.vyavahitāyāmvyavahitayoḥvyavahitāsu
Voc.vyavahitevyavahitevyavahitāḥ


n.sg.du.pl.
Nom.vyavahitamvyavahitevyavahitāni
Gen.vyavahitasyavyavahitayoḥvyavahitānām
Dat.vyavahitāyavyavahitābhyāmvyavahitebhyaḥ
Instr.vyavahitenavyavahitābhyāmvyavahitaiḥ
Acc.vyavahitamvyavahitevyavahitāni
Abl.vyavahitātvyavahitābhyāmvyavahitebhyaḥ
Loc.vyavahitevyavahitayoḥvyavahiteṣu
Voc.vyavahitavyavahitevyavahitāni





Monier-Williams Sanskrit-English Dictionary
---

 व्यवहित [ vyavahita ] [ vy-avahita ] m. f. n. placed apart or asunder

  separated , not contiguous or immediately connected Lit. Prāt.

  interrupted , obstructed , disturbed Lit. Śak.

  screened from view , concealed , covered Lit. Śaṃk.

  hostile , opposed Lit. BhP.

  remote , distant Lit. BhP.

  passed over , surpassed , excelled , put to shame Lit. W.

  done , acted , performed Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,