Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वाङ्ग

सर्वाङ्ग I /sarvāṅga/ (/sarva + aṅga/)
1. n.
1) всё тело
2) pl. все члены (тела)
3) все веданги ; см. वेदाङ्ग ;
2. bah.
1) обладающий всеми членами тела
2) полный, целый

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sarvāṅgamsarvāṅgesarvāṅgāṇi
Gen.sarvāṅgasyasarvāṅgayoḥsarvāṅgāṇām
Dat.sarvāṅgāyasarvāṅgābhyāmsarvāṅgebhyaḥ
Instr.sarvāṅgeṇasarvāṅgābhyāmsarvāṅgaiḥ
Acc.sarvāṅgamsarvāṅgesarvāṅgāṇi
Abl.sarvāṅgātsarvāṅgābhyāmsarvāṅgebhyaḥ
Loc.sarvāṅgesarvāṅgayoḥsarvāṅgeṣu
Voc.sarvāṅgasarvāṅgesarvāṅgāṇi


Adj., m./n./f.

m.sg.du.pl.
Nom.sarvāṅgaḥsarvāṅgausarvāṅgāḥ
Gen.sarvāṅgasyasarvāṅgayoḥsarvāṅgāṇām
Dat.sarvāṅgāyasarvāṅgābhyāmsarvāṅgebhyaḥ
Instr.sarvāṅgeṇasarvāṅgābhyāmsarvāṅgaiḥ
Acc.sarvāṅgamsarvāṅgausarvāṅgān
Abl.sarvāṅgātsarvāṅgābhyāmsarvāṅgebhyaḥ
Loc.sarvāṅgesarvāṅgayoḥsarvāṅgeṣu
Voc.sarvāṅgasarvāṅgausarvāṅgāḥ


f.sg.du.pl.
Nom.sarvāṅgīsarvāṅgyausarvāṅgyaḥ
Gen.sarvāṅgyāḥsarvāṅgyoḥsarvāṅgīṇām
Dat.sarvāṅgyaisarvāṅgībhyāmsarvāṅgībhyaḥ
Instr.sarvāṅgyāsarvāṅgībhyāmsarvāṅgībhiḥ
Acc.sarvāṅgīmsarvāṅgyausarvāṅgīḥ
Abl.sarvāṅgyāḥsarvāṅgībhyāmsarvāṅgībhyaḥ
Loc.sarvāṅgyāmsarvāṅgyoḥsarvāṅgīṣu
Voc.sarvāṅgisarvāṅgyausarvāṅgyaḥ


n.sg.du.pl.
Nom.sarvāṅgamsarvāṅgesarvāṅgāṇi
Gen.sarvāṅgasyasarvāṅgayoḥsarvāṅgāṇām
Dat.sarvāṅgāyasarvāṅgābhyāmsarvāṅgebhyaḥ
Instr.sarvāṅgeṇasarvāṅgābhyāmsarvāṅgaiḥ
Acc.sarvāṅgamsarvāṅgesarvāṅgāṇi
Abl.sarvāṅgātsarvāṅgābhyāmsarvāṅgebhyaḥ
Loc.sarvāṅgesarvāṅgayoḥsarvāṅgeṣu
Voc.sarvāṅgasarvāṅgesarvāṅgāṇi





Monier-Williams Sanskrit-English Dictionary

  सर्वाङ्ग [ sarvāṅga ] [ sarvāṅga n. (ifc. f ( [ ī ] ) . ) the whole body , Lit. Vlā. Lit. Kathās.

   pl. all the limbs Lit. R. Lit. Kathās. Lit. Maitr. Lit. Up. Sch.

   all the Vedâṅgas Lit. KenUp.

   [ sarvāṅga m. f. n. entire or perfect in limb Lit. RV. Lit. AV.

   complete , ( [ -bhaṅga ] m. " entire collapse " ) Lit. Kām. Lit. Rājat.

   m. N. of Śiva Lit. MBh.

   [ sarvāṅgam ] ind. in all respects exactly Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,