Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बीजवन्त्

बीजवन्त् /bījavant/ имеющий семена

Adj., m./n./f.

m.sg.du.pl.
Nom.bījavānbījavantaubījavantaḥ
Gen.bījavataḥbījavatoḥbījavatām
Dat.bījavatebījavadbhyāmbījavadbhyaḥ
Instr.bījavatābījavadbhyāmbījavadbhiḥ
Acc.bījavantambījavantaubījavataḥ
Abl.bījavataḥbījavadbhyāmbījavadbhyaḥ
Loc.bījavatibījavatoḥbījavatsu
Voc.bījavanbījavantaubījavantaḥ


f.sg.du.pl.
Nom.bījavatābījavatebījavatāḥ
Gen.bījavatāyāḥbījavatayoḥbījavatānām
Dat.bījavatāyaibījavatābhyāmbījavatābhyaḥ
Instr.bījavatayābījavatābhyāmbījavatābhiḥ
Acc.bījavatāmbījavatebījavatāḥ
Abl.bījavatāyāḥbījavatābhyāmbījavatābhyaḥ
Loc.bījavatāyāmbījavatayoḥbījavatāsu
Voc.bījavatebījavatebījavatāḥ


n.sg.du.pl.
Nom.bījavatbījavantī, bījavatībījavanti
Gen.bījavataḥbījavatoḥbījavatām
Dat.bījavatebījavadbhyāmbījavadbhyaḥ
Instr.bījavatābījavadbhyāmbījavadbhiḥ
Acc.bījavatbījavantī, bījavatībījavanti
Abl.bījavataḥbījavadbhyāmbījavadbhyaḥ
Loc.bījavatibījavatoḥbījavatsu
Voc.bījavatbījavantī, bījavatībījavanti





Monier-Williams Sanskrit-English Dictionary

  बीजवत् [ bījavat ] [ bī́ja-vat ]2 m. f. n. possessing seed , provided with seed or grain Lit. Mn. Lit. ĀśvGṛ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,