Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आकाशयान

आकाशयान /ākāśa-yāna/ n. движение в воздухе

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ākāśayānamākāśayāneākāśayānāni
Gen.ākāśayānasyaākāśayānayoḥākāśayānānām
Dat.ākāśayānāyaākāśayānābhyāmākāśayānebhyaḥ
Instr.ākāśayānenaākāśayānābhyāmākāśayānaiḥ
Acc.ākāśayānamākāśayāneākāśayānāni
Abl.ākāśayānātākāśayānābhyāmākāśayānebhyaḥ
Loc.ākāśayāneākāśayānayoḥākāśayāneṣu
Voc.ākāśayānaākāśayāneākāśayānāni



Monier-Williams Sanskrit-English Dictionary

  आकाशयान [ ākāśayāna ] [ ā-kāśá-yāna n. a car moving through the air Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,