Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यजनीय

यजनीय /yajanīya/
1. pn. от यज् ;
2. m. день жертвоприношения; священный День

Adj., m./n./f.

m.sg.du.pl.
Nom.yajanīyaḥyajanīyauyajanīyāḥ
Gen.yajanīyasyayajanīyayoḥyajanīyānām
Dat.yajanīyāyayajanīyābhyāmyajanīyebhyaḥ
Instr.yajanīyenayajanīyābhyāmyajanīyaiḥ
Acc.yajanīyamyajanīyauyajanīyān
Abl.yajanīyātyajanīyābhyāmyajanīyebhyaḥ
Loc.yajanīyeyajanīyayoḥyajanīyeṣu
Voc.yajanīyayajanīyauyajanīyāḥ


f.sg.du.pl.
Nom.yajanīyāyajanīyeyajanīyāḥ
Gen.yajanīyāyāḥyajanīyayoḥyajanīyānām
Dat.yajanīyāyaiyajanīyābhyāmyajanīyābhyaḥ
Instr.yajanīyayāyajanīyābhyāmyajanīyābhiḥ
Acc.yajanīyāmyajanīyeyajanīyāḥ
Abl.yajanīyāyāḥyajanīyābhyāmyajanīyābhyaḥ
Loc.yajanīyāyāmyajanīyayoḥyajanīyāsu
Voc.yajanīyeyajanīyeyajanīyāḥ


n.sg.du.pl.
Nom.yajanīyamyajanīyeyajanīyāni
Gen.yajanīyasyayajanīyayoḥyajanīyānām
Dat.yajanīyāyayajanīyābhyāmyajanīyebhyaḥ
Instr.yajanīyenayajanīyābhyāmyajanīyaiḥ
Acc.yajanīyamyajanīyeyajanīyāni
Abl.yajanīyātyajanīyābhyāmyajanīyebhyaḥ
Loc.yajanīyeyajanīyayoḥyajanīyeṣu
Voc.yajanīyayajanīyeyajanīyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yajanīyamyajanīyeyajanīyāni
Gen.yajanīyasyayajanīyayoḥyajanīyānām
Dat.yajanīyāyayajanīyābhyāmyajanīyebhyaḥ
Instr.yajanīyenayajanīyābhyāmyajanīyaiḥ
Acc.yajanīyamyajanīyeyajanīyāni
Abl.yajanīyātyajanīyābhyāmyajanīyebhyaḥ
Loc.yajanīyeyajanīyayoḥyajanīyeṣu
Voc.yajanīyayajanīyeyajanīyāni



Monier-Williams Sanskrit-English Dictionary
---

 यजनीय [ yajanīya ] [ yajanīya ]1 m. f. n. (fr. prec.) relating to sacrifice or worship

  [ yajanīya ] n. ( with or scil. [ ahan ] ) a day of sacrifice or consecration Lit. GṛŚrS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,