Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषुप्ति

सुषुप्ति /suṣupti/ (/su + supti/) f. крепкий, глубокий сон

sg.du.pl.
Nom.suṣuptiḥsuṣuptīsuṣuptayaḥ
Gen.suṣuptyāḥ, suṣupteḥsuṣuptyoḥsuṣuptīnām
Dat.suṣuptyai, suṣuptayesuṣuptibhyāmsuṣuptibhyaḥ
Instr.suṣuptyāsuṣuptibhyāmsuṣuptibhiḥ
Acc.suṣuptimsuṣuptīsuṣuptīḥ
Abl.suṣuptyāḥ, suṣupteḥsuṣuptibhyāmsuṣuptibhyaḥ
Loc.suṣuptyām, suṣuptausuṣuptyoḥsuṣuptiṣu
Voc.suṣuptesuṣuptīsuṣuptayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुषुप्ति [ suṣupti ] [ su-ṣupti ] f. deep sleep (in phil. " complete unconsciousness " ) Lit. Vedântas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,