Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नृचक्षस्

नृचक्षस् /nṛ-cakṣas/
1) смотрящий или наблюдающий за людьми (о богах)
2) направляющий людей, руководящий людьми (о мудрецах)
3) ожидающий или подстерегающий людей (о ракшасах и демонах)

Adj., m./n./f.

m.sg.du.pl.
Nom.nṛcakṣāḥnṛcakṣasaunṛcakṣasaḥ
Gen.nṛcakṣasaḥnṛcakṣasoḥnṛcakṣasām
Dat.nṛcakṣasenṛcakṣobhyāmnṛcakṣobhyaḥ
Instr.nṛcakṣasānṛcakṣobhyāmnṛcakṣobhiḥ
Acc.nṛcakṣasamnṛcakṣasaunṛcakṣasaḥ
Abl.nṛcakṣasaḥnṛcakṣobhyāmnṛcakṣobhyaḥ
Loc.nṛcakṣasinṛcakṣasoḥnṛcakṣaḥsu
Voc.nṛcakṣaḥnṛcakṣasaunṛcakṣasaḥ


f.sg.du.pl.
Nom.nṛcakṣasānṛcakṣasenṛcakṣasāḥ
Gen.nṛcakṣasāyāḥnṛcakṣasayoḥnṛcakṣasānām
Dat.nṛcakṣasāyainṛcakṣasābhyāmnṛcakṣasābhyaḥ
Instr.nṛcakṣasayānṛcakṣasābhyāmnṛcakṣasābhiḥ
Acc.nṛcakṣasāmnṛcakṣasenṛcakṣasāḥ
Abl.nṛcakṣasāyāḥnṛcakṣasābhyāmnṛcakṣasābhyaḥ
Loc.nṛcakṣasāyāmnṛcakṣasayoḥnṛcakṣasāsu
Voc.nṛcakṣasenṛcakṣasenṛcakṣasāḥ


n.sg.du.pl.
Nom.nṛcakṣaḥnṛcakṣasīnṛcakṣāṃsi
Gen.nṛcakṣasaḥnṛcakṣasoḥnṛcakṣasām
Dat.nṛcakṣasenṛcakṣobhyāmnṛcakṣobhyaḥ
Instr.nṛcakṣasānṛcakṣobhyāmnṛcakṣobhiḥ
Acc.nṛcakṣaḥnṛcakṣasīnṛcakṣāṃsi
Abl.nṛcakṣasaḥnṛcakṣobhyāmnṛcakṣobhyaḥ
Loc.nṛcakṣasinṛcakṣasoḥnṛcakṣaḥsu
Voc.nṛcakṣaḥnṛcakṣasīnṛcakṣāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  नृचक्षस् [ nṛcakṣas ] [ nṛ́-cákṣas ] m. f. n. beholding or watching men (said of gods) Lit. RV. Lit. AV. Lit. VS. Lit. TS.

   looking after men i.e. leading or guiding them (as a Ṛishi) Lit. RV. iii.53 , 9;10

   [ nṛcakṣas ] m. " waiting for men " , a Rākshasa Lit. Pāṇ. 2-4 , 54 Vārtt. 10 Lit. Pat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,