Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वादशाह

द्वादशाह /dvādaśāha/ (/dvādaśa + aha/)
1. двенадцатиднёвный
2. m.
1) отрезок времени в двенадцать дней
2) двенадцатиднёвный праздник (в честь Сомы; см. सोम 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.dvādaśāhaḥdvādaśāhaudvādaśāhāḥ
Gen.dvādaśāhasyadvādaśāhayoḥdvādaśāhānām
Dat.dvādaśāhāyadvādaśāhābhyāmdvādaśāhebhyaḥ
Instr.dvādaśāhenadvādaśāhābhyāmdvādaśāhaiḥ
Acc.dvādaśāhamdvādaśāhaudvādaśāhān
Abl.dvādaśāhātdvādaśāhābhyāmdvādaśāhebhyaḥ
Loc.dvādaśāhedvādaśāhayoḥdvādaśāheṣu
Voc.dvādaśāhadvādaśāhaudvādaśāhāḥ


f.sg.du.pl.
Nom.dvādaśāhādvādaśāhedvādaśāhāḥ
Gen.dvādaśāhāyāḥdvādaśāhayoḥdvādaśāhānām
Dat.dvādaśāhāyaidvādaśāhābhyāmdvādaśāhābhyaḥ
Instr.dvādaśāhayādvādaśāhābhyāmdvādaśāhābhiḥ
Acc.dvādaśāhāmdvādaśāhedvādaśāhāḥ
Abl.dvādaśāhāyāḥdvādaśāhābhyāmdvādaśāhābhyaḥ
Loc.dvādaśāhāyāmdvādaśāhayoḥdvādaśāhāsu
Voc.dvādaśāhedvādaśāhedvādaśāhāḥ


n.sg.du.pl.
Nom.dvādaśāhamdvādaśāhedvādaśāhāni
Gen.dvādaśāhasyadvādaśāhayoḥdvādaśāhānām
Dat.dvādaśāhāyadvādaśāhābhyāmdvādaśāhebhyaḥ
Instr.dvādaśāhenadvādaśāhābhyāmdvādaśāhaiḥ
Acc.dvādaśāhamdvādaśāhedvādaśāhāni
Abl.dvādaśāhātdvādaśāhābhyāmdvādaśāhebhyaḥ
Loc.dvādaśāhedvādaśāhayoḥdvādaśāheṣu
Voc.dvādaśāhadvādaśāhedvādaśāhāni





Monier-Williams Sanskrit-English Dictionary
---

  द्वादशाह [ dvādaśāha ] [ dvādaśāhá ] m. f. n. lasting 12 days

   a period or ceremony of 12 days Lit. AV. Lit. ŚBr. Lit. Mn. Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,