Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशीकर

वशीकर /vaśī-kara/
1) принуждающий
2) подчиняющий

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśīkaraḥvaśīkarauvaśīkarāḥ
Gen.vaśīkarasyavaśīkarayoḥvaśīkarāṇām
Dat.vaśīkarāyavaśīkarābhyāmvaśīkarebhyaḥ
Instr.vaśīkareṇavaśīkarābhyāmvaśīkaraiḥ
Acc.vaśīkaramvaśīkarauvaśīkarān
Abl.vaśīkarātvaśīkarābhyāmvaśīkarebhyaḥ
Loc.vaśīkarevaśīkarayoḥvaśīkareṣu
Voc.vaśīkaravaśīkarauvaśīkarāḥ


f.sg.du.pl.
Nom.vaśīkarāvaśīkarevaśīkarāḥ
Gen.vaśīkarāyāḥvaśīkarayoḥvaśīkarāṇām
Dat.vaśīkarāyaivaśīkarābhyāmvaśīkarābhyaḥ
Instr.vaśīkarayāvaśīkarābhyāmvaśīkarābhiḥ
Acc.vaśīkarāmvaśīkarevaśīkarāḥ
Abl.vaśīkarāyāḥvaśīkarābhyāmvaśīkarābhyaḥ
Loc.vaśīkarāyāmvaśīkarayoḥvaśīkarāsu
Voc.vaśīkarevaśīkarevaśīkarāḥ


n.sg.du.pl.
Nom.vaśīkaramvaśīkarevaśīkarāṇi
Gen.vaśīkarasyavaśīkarayoḥvaśīkarāṇām
Dat.vaśīkarāyavaśīkarābhyāmvaśīkarebhyaḥ
Instr.vaśīkareṇavaśīkarābhyāmvaśīkaraiḥ
Acc.vaśīkaramvaśīkarevaśīkarāṇi
Abl.vaśīkarātvaśīkarābhyāmvaśīkarebhyaḥ
Loc.vaśīkarevaśīkarayoḥvaśīkareṣu
Voc.vaśīkaravaśīkarevaśīkarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  वशीकर [ vaśīkara ] [ vaśī́-kara ] m. f. n. bringing into subjection , subjugating , (ifc.) making any one subject to one's will Lit. MBh. Lit. Pañcar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,