Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रध्र

रध्र /radhra/
1) преданный
2) благочестивый
3) святой

Adj., m./n./f.

m.sg.du.pl.
Nom.radhraḥradhrauradhrāḥ
Gen.radhrasyaradhrayoḥradhrāṇām
Dat.radhrāyaradhrābhyāmradhrebhyaḥ
Instr.radhreṇaradhrābhyāmradhraiḥ
Acc.radhramradhrauradhrān
Abl.radhrātradhrābhyāmradhrebhyaḥ
Loc.radhreradhrayoḥradhreṣu
Voc.radhraradhrauradhrāḥ


f.sg.du.pl.
Nom.radhrāradhreradhrāḥ
Gen.radhrāyāḥradhrayoḥradhrāṇām
Dat.radhrāyairadhrābhyāmradhrābhyaḥ
Instr.radhrayāradhrābhyāmradhrābhiḥ
Acc.radhrāmradhreradhrāḥ
Abl.radhrāyāḥradhrābhyāmradhrābhyaḥ
Loc.radhrāyāmradhrayoḥradhrāsu
Voc.radhreradhreradhrāḥ


n.sg.du.pl.
Nom.radhramradhreradhrāṇi
Gen.radhrasyaradhrayoḥradhrāṇām
Dat.radhrāyaradhrābhyāmradhrebhyaḥ
Instr.radhreṇaradhrābhyāmradhraiḥ
Acc.radhramradhreradhrāṇi
Abl.radhrātradhrābhyāmradhrebhyaḥ
Loc.radhreradhrayoḥradhreṣu
Voc.radhraradhreradhrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 रध्र [ radhra ] [ radhrá ] m. f. n. willing , pliant , obedient Lit. RV. (others " weary " or " wealthy " or " a miser " or " officious " or " active " )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,