Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तूय

तूय /tūya/ сильный, крепкий;
Acc. [drone1]तुयम्[/drone1] adv. а) поспешно, торопливо б) быстро, скоро

Adj., m./n./f.

m.sg.du.pl.
Nom.tūyaḥtūyautūyāḥ
Gen.tūyasyatūyayoḥtūyānām
Dat.tūyāyatūyābhyāmtūyebhyaḥ
Instr.tūyenatūyābhyāmtūyaiḥ
Acc.tūyamtūyautūyān
Abl.tūyāttūyābhyāmtūyebhyaḥ
Loc.tūyetūyayoḥtūyeṣu
Voc.tūyatūyautūyāḥ


f.sg.du.pl.
Nom.tūyātūyetūyāḥ
Gen.tūyāyāḥtūyayoḥtūyānām
Dat.tūyāyaitūyābhyāmtūyābhyaḥ
Instr.tūyayātūyābhyāmtūyābhiḥ
Acc.tūyāmtūyetūyāḥ
Abl.tūyāyāḥtūyābhyāmtūyābhyaḥ
Loc.tūyāyāmtūyayoḥtūyāsu
Voc.tūyetūyetūyāḥ


n.sg.du.pl.
Nom.tūyamtūyetūyāni
Gen.tūyasyatūyayoḥtūyānām
Dat.tūyāyatūyābhyāmtūyebhyaḥ
Instr.tūyenatūyābhyāmtūyaiḥ
Acc.tūyamtūyetūyāni
Abl.tūyāttūyābhyāmtūyebhyaḥ
Loc.tūyetūyayoḥtūyeṣu
Voc.tūyatūyetūyāni





Monier-Williams Sanskrit-English Dictionary

---

 तूय [ tūya ] [ tū́ya ] m. f. n. (√ 1. [ tu ] ) strong Lit. RV. x , 28 , 3

  [ tūyam ] ind. quick , Lit. iii-viii , x

  [ tūya ] n. water Lit. Naigh. i , 12.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,