Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शासनधर

शासनधर /śāsana-dhara/ m.
1) посол
2) вестник

существительное, м.р.

sg.du.pl.
Nom.śāsanadharaḥśāsanadharauśāsanadharāḥ
Gen.śāsanadharasyaśāsanadharayoḥśāsanadharāṇām
Dat.śāsanadharāyaśāsanadharābhyāmśāsanadharebhyaḥ
Instr.śāsanadhareṇaśāsanadharābhyāmśāsanadharaiḥ
Acc.śāsanadharamśāsanadharauśāsanadharān
Abl.śāsanadharātśāsanadharābhyāmśāsanadharebhyaḥ
Loc.śāsanadhareśāsanadharayoḥśāsanadhareṣu
Voc.śāsanadharaśāsanadharauśāsanadharāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शासनधर [ śāsanadhara ] [ śā́sana-dhara ] m. f. n. one who bears a message or order , a messenger , envoy Lit. Kuval.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,