Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गरिष्ठ

गरिष्ठ /gariṣṭha/ spv. от गुरु 1

Adj., m./n./f.

m.sg.du.pl.
Nom.gariṣṭhaḥgariṣṭhaugariṣṭhāḥ
Gen.gariṣṭhasyagariṣṭhayoḥgariṣṭhānām
Dat.gariṣṭhāyagariṣṭhābhyāmgariṣṭhebhyaḥ
Instr.gariṣṭhenagariṣṭhābhyāmgariṣṭhaiḥ
Acc.gariṣṭhamgariṣṭhaugariṣṭhān
Abl.gariṣṭhātgariṣṭhābhyāmgariṣṭhebhyaḥ
Loc.gariṣṭhegariṣṭhayoḥgariṣṭheṣu
Voc.gariṣṭhagariṣṭhaugariṣṭhāḥ


f.sg.du.pl.
Nom.gariṣṭhāgariṣṭhegariṣṭhāḥ
Gen.gariṣṭhāyāḥgariṣṭhayoḥgariṣṭhānām
Dat.gariṣṭhāyaigariṣṭhābhyāmgariṣṭhābhyaḥ
Instr.gariṣṭhayāgariṣṭhābhyāmgariṣṭhābhiḥ
Acc.gariṣṭhāmgariṣṭhegariṣṭhāḥ
Abl.gariṣṭhāyāḥgariṣṭhābhyāmgariṣṭhābhyaḥ
Loc.gariṣṭhāyāmgariṣṭhayoḥgariṣṭhāsu
Voc.gariṣṭhegariṣṭhegariṣṭhāḥ


n.sg.du.pl.
Nom.gariṣṭhamgariṣṭhegariṣṭhāni
Gen.gariṣṭhasyagariṣṭhayoḥgariṣṭhānām
Dat.gariṣṭhāyagariṣṭhābhyāmgariṣṭhebhyaḥ
Instr.gariṣṭhenagariṣṭhābhyāmgariṣṭhaiḥ
Acc.gariṣṭhamgariṣṭhegariṣṭhāni
Abl.gariṣṭhātgariṣṭhābhyāmgariṣṭhebhyaḥ
Loc.gariṣṭhegariṣṭhayoḥgariṣṭheṣu
Voc.gariṣṭhagariṣṭhegariṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 गरिष्ठ [ gariṣṭha ] [ gariṣṭha m. f. n. ( superl. fr. [ gurú ] Lit. Pāṇ. 6-4 , 157)heaviest , excessively heavy Lit. W.

  most venerable Lit. BhP. vii , xii Lit. Sāh. iii , 4 a/b

  thickened excessively Lit. Gīt. i , 6

  worst Lit. W.

  [ gariṣṭha m. N. of a man Lit. MBh. ii , 294

  of an Asura Lit. Hariv. 14289 ( cf. [ gaviṣṭha ] ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,