Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुश्रूषिन्

शुश्रूषिन् /śuśrūṣin/ (—о)
1) служащий
2) годный
3) услужливый
4) послушный, повинующийся

Adj., m./n./f.

m.sg.du.pl.
Nom.śuśrūṣīśuśrūṣiṇauśuśrūṣiṇaḥ
Gen.śuśrūṣiṇaḥśuśrūṣiṇoḥśuśrūṣiṇām
Dat.śuśrūṣiṇeśuśrūṣibhyāmśuśrūṣibhyaḥ
Instr.śuśrūṣiṇāśuśrūṣibhyāmśuśrūṣibhiḥ
Acc.śuśrūṣiṇamśuśrūṣiṇauśuśrūṣiṇaḥ
Abl.śuśrūṣiṇaḥśuśrūṣibhyāmśuśrūṣibhyaḥ
Loc.śuśrūṣiṇiśuśrūṣiṇoḥśuśrūṣiṣu
Voc.śuśrūṣinśuśrūṣiṇauśuśrūṣiṇaḥ


f.sg.du.pl.
Nom.śuśrūṣiṇīśuśrūṣiṇyauśuśrūṣiṇyaḥ
Gen.śuśrūṣiṇyāḥśuśrūṣiṇyoḥśuśrūṣiṇīnām
Dat.śuśrūṣiṇyaiśuśrūṣiṇībhyāmśuśrūṣiṇībhyaḥ
Instr.śuśrūṣiṇyāśuśrūṣiṇībhyāmśuśrūṣiṇībhiḥ
Acc.śuśrūṣiṇīmśuśrūṣiṇyauśuśrūṣiṇīḥ
Abl.śuśrūṣiṇyāḥśuśrūṣiṇībhyāmśuśrūṣiṇībhyaḥ
Loc.śuśrūṣiṇyāmśuśrūṣiṇyoḥśuśrūṣiṇīṣu
Voc.śuśrūṣiṇiśuśrūṣiṇyauśuśrūṣiṇyaḥ


n.sg.du.pl.
Nom.śuśrūṣiśuśrūṣiṇīśuśrūṣīṇi
Gen.śuśrūṣiṇaḥśuśrūṣiṇoḥśuśrūṣiṇām
Dat.śuśrūṣiṇeśuśrūṣibhyāmśuśrūṣibhyaḥ
Instr.śuśrūṣiṇāśuśrūṣibhyāmśuśrūṣibhiḥ
Acc.śuśrūṣiśuśrūṣiṇīśuśrūṣīṇi
Abl.śuśrūṣiṇaḥśuśrūṣibhyāmśuśrūṣibhyaḥ
Loc.śuśrūṣiṇiśuśrūṣiṇoḥśuśrūṣiṣu
Voc.śuśrūṣin, śuśrūṣiśuśrūṣiṇīśuśrūṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

  शुश्रूषिन् [ śuśrūṣin ] [ śuśrūṣin ] m. f. n. id. (ifc.) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,