Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अन्ध

अन्ध /andha/
1) слепой, ослеплённый кем-л. (—o)
2) печальный

Adj., m./n./f.

m.sg.du.pl.
Nom.andhaḥandhauandhāḥ
Gen.andhasyaandhayoḥandhānām
Dat.andhāyaandhābhyāmandhebhyaḥ
Instr.andhenaandhābhyāmandhaiḥ
Acc.andhamandhauandhān
Abl.andhātandhābhyāmandhebhyaḥ
Loc.andheandhayoḥandheṣu
Voc.andhaandhauandhāḥ


f.sg.du.pl.
Nom.andhāandheandhāḥ
Gen.andhāyāḥandhayoḥandhānām
Dat.andhāyaiandhābhyāmandhābhyaḥ
Instr.andhayāandhābhyāmandhābhiḥ
Acc.andhāmandheandhāḥ
Abl.andhāyāḥandhābhyāmandhābhyaḥ
Loc.andhāyāmandhayoḥandhāsu
Voc.andheandheandhāḥ


n.sg.du.pl.
Nom.andham, andhamandhe, andheandhāni, andhāni
Gen.andhasya, andhasyaandhayoḥ, andhayoḥandhānām, andhānām
Dat.andhāya, andhāyaandhābhyām, andhābhyāmandhebhyaḥ, andhebhyaḥ
Instr.andhena, andhenaandhābhyām, andhābhyāmandhaiḥ, andhaiḥ
Acc.andham, andhamandhe, andheandhāni, andhāni
Abl.andhāt, andhātandhābhyām, andhābhyāmandhebhyaḥ, andhebhyaḥ
Loc.andhe, andheandhayoḥ, andhayoḥandheṣu, andheṣu
Voc.andha, andhaandhe, andheandhāni, andhāni





Monier-Williams Sanskrit-English Dictionary

 अन्ध [ andha ] [ andhá m. f. n. blind

  dark

  [ andha n. darkness

  turbid water , water

  m. pl. N. of a people.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,