Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कापुरुष

कापुरुष /kāpuruṣa/
1.
1) жалкий, презрённый
2) см. कातर 2);
2. m. трус; подлец

Adj., m./n./f.

m.sg.du.pl.
Nom.kāpuruṣaḥkāpuruṣaukāpuruṣāḥ
Gen.kāpuruṣasyakāpuruṣayoḥkāpuruṣāṇām
Dat.kāpuruṣāyakāpuruṣābhyāmkāpuruṣebhyaḥ
Instr.kāpuruṣeṇakāpuruṣābhyāmkāpuruṣaiḥ
Acc.kāpuruṣamkāpuruṣaukāpuruṣān
Abl.kāpuruṣātkāpuruṣābhyāmkāpuruṣebhyaḥ
Loc.kāpuruṣekāpuruṣayoḥkāpuruṣeṣu
Voc.kāpuruṣakāpuruṣaukāpuruṣāḥ


f.sg.du.pl.
Nom.kāpuruṣākāpuruṣekāpuruṣāḥ
Gen.kāpuruṣāyāḥkāpuruṣayoḥkāpuruṣāṇām
Dat.kāpuruṣāyaikāpuruṣābhyāmkāpuruṣābhyaḥ
Instr.kāpuruṣayākāpuruṣābhyāmkāpuruṣābhiḥ
Acc.kāpuruṣāmkāpuruṣekāpuruṣāḥ
Abl.kāpuruṣāyāḥkāpuruṣābhyāmkāpuruṣābhyaḥ
Loc.kāpuruṣāyāmkāpuruṣayoḥkāpuruṣāsu
Voc.kāpuruṣekāpuruṣekāpuruṣāḥ


n.sg.du.pl.
Nom.kāpuruṣamkāpuruṣekāpuruṣāṇi
Gen.kāpuruṣasyakāpuruṣayoḥkāpuruṣāṇām
Dat.kāpuruṣāyakāpuruṣābhyāmkāpuruṣebhyaḥ
Instr.kāpuruṣeṇakāpuruṣābhyāmkāpuruṣaiḥ
Acc.kāpuruṣamkāpuruṣekāpuruṣāṇi
Abl.kāpuruṣātkāpuruṣābhyāmkāpuruṣebhyaḥ
Loc.kāpuruṣekāpuruṣayoḥkāpuruṣeṣu
Voc.kāpuruṣakāpuruṣekāpuruṣāṇi




существительное, м.р.

sg.du.pl.
Nom.kāpuruṣaḥkāpuruṣaukāpuruṣāḥ
Gen.kāpuruṣasyakāpuruṣayoḥkāpuruṣāṇām
Dat.kāpuruṣāyakāpuruṣābhyāmkāpuruṣebhyaḥ
Instr.kāpuruṣeṇakāpuruṣābhyāmkāpuruṣaiḥ
Acc.kāpuruṣamkāpuruṣaukāpuruṣān
Abl.kāpuruṣātkāpuruṣābhyāmkāpuruṣebhyaḥ
Loc.kāpuruṣekāpuruṣayoḥkāpuruṣeṣu
Voc.kāpuruṣakāpuruṣaukāpuruṣāḥ



Monier-Williams Sanskrit-English Dictionary

कापुरुष [ kāpuruṣa ] [ kā-puruṣa ] m. ( fr. 2. [  ] Lit. Pāṇ. 6-3 , 106 Lit. Vop. vi , 94) , a contemptible man , coward , wretch Lit. R. Lit. Pañcat. Lit. Hit.

[ kāpuruṣa m. f. n. unmanly , cowardly , miserable Lit. Hariv. Lit. R. vi , 88 , 13.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,