Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रस्निग्ध

प्रस्निग्ध /prasnigdha/
1) очень маслянистый
2) очень гладкий
3) нежный
4) мягкий

Adj., m./n./f.

m.sg.du.pl.
Nom.prasnigdhaḥprasnigdhauprasnigdhāḥ
Gen.prasnigdhasyaprasnigdhayoḥprasnigdhānām
Dat.prasnigdhāyaprasnigdhābhyāmprasnigdhebhyaḥ
Instr.prasnigdhenaprasnigdhābhyāmprasnigdhaiḥ
Acc.prasnigdhamprasnigdhauprasnigdhān
Abl.prasnigdhātprasnigdhābhyāmprasnigdhebhyaḥ
Loc.prasnigdheprasnigdhayoḥprasnigdheṣu
Voc.prasnigdhaprasnigdhauprasnigdhāḥ


f.sg.du.pl.
Nom.prasnigdhāprasnigdheprasnigdhāḥ
Gen.prasnigdhāyāḥprasnigdhayoḥprasnigdhānām
Dat.prasnigdhāyaiprasnigdhābhyāmprasnigdhābhyaḥ
Instr.prasnigdhayāprasnigdhābhyāmprasnigdhābhiḥ
Acc.prasnigdhāmprasnigdheprasnigdhāḥ
Abl.prasnigdhāyāḥprasnigdhābhyāmprasnigdhābhyaḥ
Loc.prasnigdhāyāmprasnigdhayoḥprasnigdhāsu
Voc.prasnigdheprasnigdheprasnigdhāḥ


n.sg.du.pl.
Nom.prasnigdhamprasnigdheprasnigdhāni
Gen.prasnigdhasyaprasnigdhayoḥprasnigdhānām
Dat.prasnigdhāyaprasnigdhābhyāmprasnigdhebhyaḥ
Instr.prasnigdhenaprasnigdhābhyāmprasnigdhaiḥ
Acc.prasnigdhamprasnigdheprasnigdhāni
Abl.prasnigdhātprasnigdhābhyāmprasnigdhebhyaḥ
Loc.prasnigdheprasnigdhayoḥprasnigdheṣu
Voc.prasnigdhaprasnigdheprasnigdhāni





Monier-Williams Sanskrit-English Dictionary

---

प्रस्निग्ध [ prasnigdha ] [ pra-snigdha ] m. f. n. (√ [ snih ] ) very oily or greasy Lit. Śak.

very soft or tender Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,