Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिकाङ्क्षा

अभिकाङ्क्षा /abhikāṅkṣā/ f.
1) потребность, необходимость
2) стремление к (Acc, —о)

sg.du.pl.
Nom.abhikāṅkṣāabhikāṅkṣeabhikāṅkṣāḥ
Gen.abhikāṅkṣāyāḥabhikāṅkṣayoḥabhikāṅkṣāṇām
Dat.abhikāṅkṣāyaiabhikāṅkṣābhyāmabhikāṅkṣābhyaḥ
Instr.abhikāṅkṣayāabhikāṅkṣābhyāmabhikāṅkṣābhiḥ
Acc.abhikāṅkṣāmabhikāṅkṣeabhikāṅkṣāḥ
Abl.abhikāṅkṣāyāḥabhikāṅkṣābhyāmabhikāṅkṣābhyaḥ
Loc.abhikāṅkṣāyāmabhikāṅkṣayoḥabhikāṅkṣāsu
Voc.abhikāṅkṣeabhikāṅkṣeabhikāṅkṣāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिकाङ्क्षा [ abhikāṅkṣā ] [ abhi-kāṅkṣā ] f. longing for , desire with acc. or ifc.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,