Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकाक्ष

एकाक्ष /ekākṣa/ (/eka + akṣa/) bah.
1) одноосный
2) одноглазый

Adj., m./n./f.

m.sg.du.pl.
Nom.ekākṣaḥekākṣauekākṣāḥ
Gen.ekākṣasyaekākṣayoḥekākṣāṇām
Dat.ekākṣāyaekākṣābhyāmekākṣebhyaḥ
Instr.ekākṣeṇaekākṣābhyāmekākṣaiḥ
Acc.ekākṣamekākṣauekākṣān
Abl.ekākṣātekākṣābhyāmekākṣebhyaḥ
Loc.ekākṣeekākṣayoḥekākṣeṣu
Voc.ekākṣaekākṣauekākṣāḥ


f.sg.du.pl.
Nom.ekākṣāekākṣeekākṣāḥ
Gen.ekākṣāyāḥekākṣayoḥekākṣāṇām
Dat.ekākṣāyaiekākṣābhyāmekākṣābhyaḥ
Instr.ekākṣayāekākṣābhyāmekākṣābhiḥ
Acc.ekākṣāmekākṣeekākṣāḥ
Abl.ekākṣāyāḥekākṣābhyāmekākṣābhyaḥ
Loc.ekākṣāyāmekākṣayoḥekākṣāsu
Voc.ekākṣeekākṣeekākṣāḥ


n.sg.du.pl.
Nom.ekākṣamekākṣeekākṣāṇi
Gen.ekākṣasyaekākṣayoḥekākṣāṇām
Dat.ekākṣāyaekākṣābhyāmekākṣebhyaḥ
Instr.ekākṣeṇaekākṣābhyāmekākṣaiḥ
Acc.ekākṣamekākṣeekākṣāṇi
Abl.ekākṣātekākṣābhyāmekākṣebhyaḥ
Loc.ekākṣeekākṣayoḥekākṣeṣu
Voc.ekākṣaekākṣeekākṣāṇi





Monier-Williams Sanskrit-English Dictionary

  एकाक्ष [ ekākṣa ] [ ekākṣa m. f. n. ( fr. [ akṣi ] with [ eka ] ) , one-eyed Lit. VarYogay.

   having an excellent eye Lit. L.

   [ ekākṣa m. a crow Lit. L.

   N. of Śiva

   of a Dānava

   of a being attending on Skanda.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,