Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशातन

विशातन /viśātana/
1.
1) валящий, рубящий (напр. лес)
2) уничтожающий
2. n.
1) рубка
2) укорачивание
3) уничтожение

Adj., m./n./f.

m.sg.du.pl.
Nom.viśātanaḥviśātanauviśātanāḥ
Gen.viśātanasyaviśātanayoḥviśātanānām
Dat.viśātanāyaviśātanābhyāmviśātanebhyaḥ
Instr.viśātanenaviśātanābhyāmviśātanaiḥ
Acc.viśātanamviśātanauviśātanān
Abl.viśātanātviśātanābhyāmviśātanebhyaḥ
Loc.viśātaneviśātanayoḥviśātaneṣu
Voc.viśātanaviśātanauviśātanāḥ


f.sg.du.pl.
Nom.viśātanīviśātanyauviśātanyaḥ
Gen.viśātanyāḥviśātanyoḥviśātanīnām
Dat.viśātanyaiviśātanībhyāmviśātanībhyaḥ
Instr.viśātanyāviśātanībhyāmviśātanībhiḥ
Acc.viśātanīmviśātanyauviśātanīḥ
Abl.viśātanyāḥviśātanībhyāmviśātanībhyaḥ
Loc.viśātanyāmviśātanyoḥviśātanīṣu
Voc.viśātaniviśātanyauviśātanyaḥ


n.sg.du.pl.
Nom.viśātanamviśātaneviśātanāni
Gen.viśātanasyaviśātanayoḥviśātanānām
Dat.viśātanāyaviśātanābhyāmviśātanebhyaḥ
Instr.viśātanenaviśātanābhyāmviśātanaiḥ
Acc.viśātanamviśātaneviśātanāni
Abl.viśātanātviśātanābhyāmviśātanebhyaḥ
Loc.viśātaneviśātanayoḥviśātaneṣu
Voc.viśātanaviśātaneviśātanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viśātanamviśātaneviśātanāni
Gen.viśātanasyaviśātanayoḥviśātanānām
Dat.viśātanāyaviśātanābhyāmviśātanebhyaḥ
Instr.viśātanenaviśātanābhyāmviśātanaiḥ
Acc.viśātanamviśātaneviśātanāni
Abl.viśātanātviśātanābhyāmviśātanebhyaḥ
Loc.viśātaneviśātanayoḥviśātaneṣu
Voc.viśātanaviśātaneviśātanāni



Monier-Williams Sanskrit-English Dictionary

---

विशातन [ viśātana ] [ vi-śātana ] m. f. n. (√ 2. [ śad ] , Caus.) causing to fall to pieces , destroying Lit. MBh. Lit. BhP.

setting free , delivering Lit. MW.

[ viśātana ] m. N. of Vishṇu Lit. MBh. (= [ saṃhartṛ ] Lit. Nīlak.)

n. cutting off Lit. VP.

hewing in pieces , destroying Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,