Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उच्छिष्ट

उच्छिष्ट /ucchiṣṭa/ (pp. от उच्छिष् )
1.
1) оставшийся
2) нечистый, загрязнённый
2. n. остаток (от пищи, жертвоприношения)

Adj., m./n./f.

m.sg.du.pl.
Nom.ucchiṣṭaḥucchiṣṭauucchiṣṭāḥ
Gen.ucchiṣṭasyaucchiṣṭayoḥucchiṣṭānām
Dat.ucchiṣṭāyaucchiṣṭābhyāmucchiṣṭebhyaḥ
Instr.ucchiṣṭenaucchiṣṭābhyāmucchiṣṭaiḥ
Acc.ucchiṣṭamucchiṣṭauucchiṣṭān
Abl.ucchiṣṭātucchiṣṭābhyāmucchiṣṭebhyaḥ
Loc.ucchiṣṭeucchiṣṭayoḥucchiṣṭeṣu
Voc.ucchiṣṭaucchiṣṭauucchiṣṭāḥ


f.sg.du.pl.
Nom.ucchiṣṭāucchiṣṭeucchiṣṭāḥ
Gen.ucchiṣṭāyāḥucchiṣṭayoḥucchiṣṭānām
Dat.ucchiṣṭāyaiucchiṣṭābhyāmucchiṣṭābhyaḥ
Instr.ucchiṣṭayāucchiṣṭābhyāmucchiṣṭābhiḥ
Acc.ucchiṣṭāmucchiṣṭeucchiṣṭāḥ
Abl.ucchiṣṭāyāḥucchiṣṭābhyāmucchiṣṭābhyaḥ
Loc.ucchiṣṭāyāmucchiṣṭayoḥucchiṣṭāsu
Voc.ucchiṣṭeucchiṣṭeucchiṣṭāḥ


n.sg.du.pl.
Nom.ucchiṣṭamucchiṣṭeucchiṣṭāni
Gen.ucchiṣṭasyaucchiṣṭayoḥucchiṣṭānām
Dat.ucchiṣṭāyaucchiṣṭābhyāmucchiṣṭebhyaḥ
Instr.ucchiṣṭenaucchiṣṭābhyāmucchiṣṭaiḥ
Acc.ucchiṣṭamucchiṣṭeucchiṣṭāni
Abl.ucchiṣṭātucchiṣṭābhyāmucchiṣṭebhyaḥ
Loc.ucchiṣṭeucchiṣṭayoḥucchiṣṭeṣu
Voc.ucchiṣṭaucchiṣṭeucchiṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ucchiṣṭamucchiṣṭeucchiṣṭāni
Gen.ucchiṣṭasyaucchiṣṭayoḥucchiṣṭānām
Dat.ucchiṣṭāyaucchiṣṭābhyāmucchiṣṭebhyaḥ
Instr.ucchiṣṭenaucchiṣṭābhyāmucchiṣṭaiḥ
Acc.ucchiṣṭamucchiṣṭeucchiṣṭāni
Abl.ucchiṣṭātucchiṣṭābhyāmucchiṣṭebhyaḥ
Loc.ucchiṣṭeucchiṣṭayoḥucchiṣṭeṣu
Voc.ucchiṣṭaucchiṣṭeucchiṣṭāni



Monier-Williams Sanskrit-English Dictionary

 उच्छिष्ट [ ucchiṣṭa ] [ úc-chiṣṭa m. f. n. left , rejected , stale

  spit out of the mouth (as remnants of food) Lit. TS. Lit. ChUp. Lit. ŚBr. Lit. MBh. Lit. Yājñ.

  one who has still the remains of food in the mouth or hands , one who has not washed his hands and mouth and therefore is considered impure , impure Lit. Gaut. Lit. Mn.

  [ ucchiṣṭa n. that which is spit out

  leavings , fragments , remainder (especially of a sacrifice or of food) Lit. AV. Lit. ŚBr. Lit. KātyŚr. Lit. Mn. Lit. ĀśvGṛ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,