Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वीतमन्यु

वीतमन्यु /vīta-manyu/ bah.
1) безгневный
2) беспечный, беззаботный

Adj., m./n./f.

m.sg.du.pl.
Nom.vītamanyuḥvītamanyūvītamanyavaḥ
Gen.vītamanyoḥvītamanyvoḥvītamanyūnām
Dat.vītamanyavevītamanyubhyāmvītamanyubhyaḥ
Instr.vītamanyunāvītamanyubhyāmvītamanyubhiḥ
Acc.vītamanyumvītamanyūvītamanyūn
Abl.vītamanyoḥvītamanyubhyāmvītamanyubhyaḥ
Loc.vītamanyauvītamanyvoḥvītamanyuṣu
Voc.vītamanyovītamanyūvītamanyavaḥ


f.sg.du.pl.
Nom.vītamanyu_āvītamanyu_evītamanyu_āḥ
Gen.vītamanyu_āyāḥvītamanyu_ayoḥvītamanyu_ānām
Dat.vītamanyu_āyaivītamanyu_ābhyāmvītamanyu_ābhyaḥ
Instr.vītamanyu_ayāvītamanyu_ābhyāmvītamanyu_ābhiḥ
Acc.vītamanyu_āmvītamanyu_evītamanyu_āḥ
Abl.vītamanyu_āyāḥvītamanyu_ābhyāmvītamanyu_ābhyaḥ
Loc.vītamanyu_āyāmvītamanyu_ayoḥvītamanyu_āsu
Voc.vītamanyu_evītamanyu_evītamanyu_āḥ


n.sg.du.pl.
Nom.vītamanyuvītamanyunīvītamanyūni
Gen.vītamanyunaḥvītamanyunoḥvītamanyūnām
Dat.vītamanyunevītamanyubhyāmvītamanyubhyaḥ
Instr.vītamanyunāvītamanyubhyāmvītamanyubhiḥ
Acc.vītamanyuvītamanyunīvītamanyūni
Abl.vītamanyunaḥvītamanyubhyāmvītamanyubhyaḥ
Loc.vītamanyunivītamanyunoḥvītamanyuṣu
Voc.vītamanyuvītamanyunīvītamanyūni





Monier-Williams Sanskrit-English Dictionary

---

  वीतमन्यु [ vītamanyu ] [ vīta-manyu ] m. f. n. free from resentment or anger Lit. KaṭhUp.

   exempt or free from sorrow Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,