Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

असुस्थ

असुस्थ /asustha/ нездоровый, больной

Adj., m./n./f.

m.sg.du.pl.
Nom.asusthaḥasusthauasusthāḥ
Gen.asusthasyaasusthayoḥasusthānām
Dat.asusthāyaasusthābhyāmasusthebhyaḥ
Instr.asusthenaasusthābhyāmasusthaiḥ
Acc.asusthamasusthauasusthān
Abl.asusthātasusthābhyāmasusthebhyaḥ
Loc.asustheasusthayoḥasustheṣu
Voc.asusthaasusthauasusthāḥ


f.sg.du.pl.
Nom.asusthāasustheasusthāḥ
Gen.asusthāyāḥasusthayoḥasusthānām
Dat.asusthāyaiasusthābhyāmasusthābhyaḥ
Instr.asusthayāasusthābhyāmasusthābhiḥ
Acc.asusthāmasustheasusthāḥ
Abl.asusthāyāḥasusthābhyāmasusthābhyaḥ
Loc.asusthāyāmasusthayoḥasusthāsu
Voc.asustheasustheasusthāḥ


n.sg.du.pl.
Nom.asusthamasustheasusthāni
Gen.asusthasyaasusthayoḥasusthānām
Dat.asusthāyaasusthābhyāmasusthebhyaḥ
Instr.asusthenaasusthābhyāmasusthaiḥ
Acc.asusthamasustheasusthāni
Abl.asusthātasusthābhyāmasusthebhyaḥ
Loc.asustheasusthayoḥasustheṣu
Voc.asusthaasustheasusthāni





Monier-Williams Sanskrit-English Dictionary

असुस्थ [ asustha ] [ a-sustha ] m. f. n. unwell , indisposed , uncomfortable Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,