Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीर

शीर /śīra/
1. острый
2. m. удав

Adj., m./n./f.

m.sg.du.pl.
Nom.śīraḥśīrauśīrāḥ
Gen.śīrasyaśīrayoḥśīrāṇām
Dat.śīrāyaśīrābhyāmśīrebhyaḥ
Instr.śīreṇaśīrābhyāmśīraiḥ
Acc.śīramśīrauśīrān
Abl.śīrātśīrābhyāmśīrebhyaḥ
Loc.śīreśīrayoḥśīreṣu
Voc.śīraśīrauśīrāḥ


f.sg.du.pl.
Nom.śīrāśīreśīrāḥ
Gen.śīrāyāḥśīrayoḥśīrāṇām
Dat.śīrāyaiśīrābhyāmśīrābhyaḥ
Instr.śīrayāśīrābhyāmśīrābhiḥ
Acc.śīrāmśīreśīrāḥ
Abl.śīrāyāḥśīrābhyāmśīrābhyaḥ
Loc.śīrāyāmśīrayoḥśīrāsu
Voc.śīreśīreśīrāḥ


n.sg.du.pl.
Nom.śīramśīreśīrāṇi
Gen.śīrasyaśīrayoḥśīrāṇām
Dat.śīrāyaśīrābhyāmśīrebhyaḥ
Instr.śīreṇaśīrābhyāmśīraiḥ
Acc.śīramśīreśīrāṇi
Abl.śīrātśīrābhyāmśīrebhyaḥ
Loc.śīreśīrayoḥśīreṣu
Voc.śīraśīreśīrāṇi




существительное, м.р.

sg.du.pl.
Nom.śīraḥśīrauśīrāḥ
Gen.śīrasyaśīrayoḥśīrāṇām
Dat.śīrāyaśīrābhyāmśīrebhyaḥ
Instr.śīreṇaśīrābhyāmśīraiḥ
Acc.śīramśīrauśīrān
Abl.śīrātśīrābhyāmśīrebhyaḥ
Loc.śīreśīrayoḥśīreṣu
Voc.śīraśīrauśīrāḥ



Monier-Williams Sanskrit-English Dictionary
---

शीर [ śīra ] [ śīrá ]1 m. f. n. ( fr. √ [ śo ] ) pointed , sharp Lit. RV.

[ śīra ] m. a large snake , the Boa Constrictor Lit. Pañcat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,