Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राक्तन

प्राक्तन /prāktana/
1) предыдущий, предшествующий
2) древний

Adj., m./n./f.

m.sg.du.pl.
Nom.prāktanaḥprāktanauprāktanāḥ
Gen.prāktanasyaprāktanayoḥprāktanānām
Dat.prāktanāyaprāktanābhyāmprāktanebhyaḥ
Instr.prāktanenaprāktanābhyāmprāktanaiḥ
Acc.prāktanamprāktanauprāktanān
Abl.prāktanātprāktanābhyāmprāktanebhyaḥ
Loc.prāktaneprāktanayoḥprāktaneṣu
Voc.prāktanaprāktanauprāktanāḥ


f.sg.du.pl.
Nom.prāktanīprāktanyauprāktanyaḥ
Gen.prāktanyāḥprāktanyoḥprāktanīnām
Dat.prāktanyaiprāktanībhyāmprāktanībhyaḥ
Instr.prāktanyāprāktanībhyāmprāktanībhiḥ
Acc.prāktanīmprāktanyauprāktanīḥ
Abl.prāktanyāḥprāktanībhyāmprāktanībhyaḥ
Loc.prāktanyāmprāktanyoḥprāktanīṣu
Voc.prāktaniprāktanyauprāktanyaḥ


n.sg.du.pl.
Nom.prāktanamprāktaneprāktanāni
Gen.prāktanasyaprāktanayoḥprāktanānām
Dat.prāktanāyaprāktanābhyāmprāktanebhyaḥ
Instr.prāktanenaprāktanābhyāmprāktanaiḥ
Acc.prāktanamprāktaneprāktanāni
Abl.prāktanātprāktanābhyāmprāktanebhyaḥ
Loc.prāktaneprāktanayoḥprāktaneṣu
Voc.prāktanaprāktaneprāktanāni





Monier-Williams Sanskrit-English Dictionary

---

 प्राक्तन [ prāktana ] [ prāktana ] m. f. n. former , prior , previous , preceding , old , ancient ( opp. to [ idānīntana ] ) Lit. Hariv. Lit. Ragh. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,