Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निष्पन्न

निष्पन्न /niṣpanna/ (pp. от निष्पद् I )
1) вышедший
2) возникший
3) готовый

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣpannaḥniṣpannauniṣpannāḥ
Gen.niṣpannasyaniṣpannayoḥniṣpannānām
Dat.niṣpannāyaniṣpannābhyāmniṣpannebhyaḥ
Instr.niṣpannenaniṣpannābhyāmniṣpannaiḥ
Acc.niṣpannamniṣpannauniṣpannān
Abl.niṣpannātniṣpannābhyāmniṣpannebhyaḥ
Loc.niṣpanneniṣpannayoḥniṣpanneṣu
Voc.niṣpannaniṣpannauniṣpannāḥ


f.sg.du.pl.
Nom.niṣpannāniṣpanneniṣpannāḥ
Gen.niṣpannāyāḥniṣpannayoḥniṣpannānām
Dat.niṣpannāyainiṣpannābhyāmniṣpannābhyaḥ
Instr.niṣpannayāniṣpannābhyāmniṣpannābhiḥ
Acc.niṣpannāmniṣpanneniṣpannāḥ
Abl.niṣpannāyāḥniṣpannābhyāmniṣpannābhyaḥ
Loc.niṣpannāyāmniṣpannayoḥniṣpannāsu
Voc.niṣpanneniṣpanneniṣpannāḥ


n.sg.du.pl.
Nom.niṣpannamniṣpanneniṣpannāni
Gen.niṣpannasyaniṣpannayoḥniṣpannānām
Dat.niṣpannāyaniṣpannābhyāmniṣpannebhyaḥ
Instr.niṣpannenaniṣpannābhyāmniṣpannaiḥ
Acc.niṣpannamniṣpanneniṣpannāni
Abl.niṣpannātniṣpannābhyāmniṣpannebhyaḥ
Loc.niṣpanneniṣpannayoḥniṣpanneṣu
Voc.niṣpannaniṣpanneniṣpannāni





Monier-Williams Sanskrit-English Dictionary
---

  निष्पन्न [ niṣpanna ] [ niṣ-panna ] m. f. n. gone forth or sprung up , arisen , descended from (abl. , rarely instr.) Lit. R. Lit. Var.

   (in gram.) derived from (abl.) Lit. Sarvad.

   brought about , effected , succeeded , completed , finished , ready Lit. Kathās. Lit. Rājat. Lit. Hit.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,