Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दूणाश

दूणाश /dū-ṇāśa/
1) недостижимый, недосягаемый
2) нерушимый; прочный
3) вечный

Adj., m./n./f.

m.sg.du.pl.
Nom.dūṇāsaḥdūṇāsaudūṇāsāḥ
Gen.dūṇāsasyadūṇāsayoḥdūṇāsānām
Dat.dūṇāsāyadūṇāsābhyāmdūṇāsebhyaḥ
Instr.dūṇāsenadūṇāsābhyāmdūṇāsaiḥ
Acc.dūṇāsamdūṇāsaudūṇāsān
Abl.dūṇāsātdūṇāsābhyāmdūṇāsebhyaḥ
Loc.dūṇāsedūṇāsayoḥdūṇāseṣu
Voc.dūṇāsadūṇāsaudūṇāsāḥ


f.sg.du.pl.
Nom.dūṇāsādūṇāsedūṇāsāḥ
Gen.dūṇāsāyāḥdūṇāsayoḥdūṇāsānām
Dat.dūṇāsāyaidūṇāsābhyāmdūṇāsābhyaḥ
Instr.dūṇāsayādūṇāsābhyāmdūṇāsābhiḥ
Acc.dūṇāsāmdūṇāsedūṇāsāḥ
Abl.dūṇāsāyāḥdūṇāsābhyāmdūṇāsābhyaḥ
Loc.dūṇāsāyāmdūṇāsayoḥdūṇāsāsu
Voc.dūṇāsedūṇāsedūṇāsāḥ


n.sg.du.pl.
Nom.dūṇāsamdūṇāsedūṇāsāni
Gen.dūṇāsasyadūṇāsayoḥdūṇāsānām
Dat.dūṇāsāyadūṇāsābhyāmdūṇāsebhyaḥ
Instr.dūṇāsenadūṇāsābhyāmdūṇāsaiḥ
Acc.dūṇāsamdūṇāsedūṇāsāni
Abl.dūṇāsātdūṇāsābhyāmdūṇāsebhyaḥ
Loc.dūṇāsedūṇāsayoḥdūṇāseṣu
Voc.dūṇāsadūṇāsedūṇāsāni





Monier-Williams Sanskrit-English Dictionary
---

  दूणास [ dūṇāsa ] [ dū-ṇā́sa ] m. f. n. ( fr. √ 1. [ naś ] ) id. Lit. RV. vi , 27 , 8 Lit. Pāṇ. Lit. ib.

   N. of an Ekâha Lit. ŚrS.

   ( fr. √ 2. [ naś ] ) imperishable , incessant , perpetual.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,