Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भार्य

भार्य /bhārya/
1.
1) несомый
2) поддерживаемый
2. m.
1) слуга
2) воин

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāryaḥbhāryaubhāryāḥ
Gen.bhāryasyabhāryayoḥbhāryāṇām
Dat.bhāryāyabhāryābhyāmbhāryebhyaḥ
Instr.bhāryeṇabhāryābhyāmbhāryaiḥ
Acc.bhāryambhāryaubhāryān
Abl.bhāryātbhāryābhyāmbhāryebhyaḥ
Loc.bhāryebhāryayoḥbhāryeṣu
Voc.bhāryabhāryaubhāryāḥ


f.sg.du.pl.
Nom.bhāryābhāryebhāryāḥ
Gen.bhāryāyāḥbhāryayoḥbhāryāṇām
Dat.bhāryāyaibhāryābhyāmbhāryābhyaḥ
Instr.bhāryayābhāryābhyāmbhāryābhiḥ
Acc.bhāryāmbhāryebhāryāḥ
Abl.bhāryāyāḥbhāryābhyāmbhāryābhyaḥ
Loc.bhāryāyāmbhāryayoḥbhāryāsu
Voc.bhāryebhāryebhāryāḥ


n.sg.du.pl.
Nom.bhāryambhāryebhāryāṇi
Gen.bhāryasyabhāryayoḥbhāryāṇām
Dat.bhāryāyabhāryābhyāmbhāryebhyaḥ
Instr.bhāryeṇabhāryābhyāmbhāryaiḥ
Acc.bhāryambhāryebhāryāṇi
Abl.bhāryātbhāryābhyāmbhāryebhyaḥ
Loc.bhāryebhāryayoḥbhāryeṣu
Voc.bhāryabhāryebhāryāṇi




существительное, м.р.

sg.du.pl.
Nom.bhāryaḥbhāryaubhāryāḥ
Gen.bhāryasyabhāryayoḥbhāryāṇām
Dat.bhāryāyabhāryābhyāmbhāryebhyaḥ
Instr.bhāryeṇabhāryābhyāmbhāryaiḥ
Acc.bhāryambhāryaubhāryān
Abl.bhāryātbhāryābhyāmbhāryebhyaḥ
Loc.bhāryebhāryayoḥbhāryeṣu
Voc.bhāryabhāryaubhāryāḥ



Monier-Williams Sanskrit-English Dictionary
---

भार्य [ bhārya ] [ bhāryá ] m. f. n. (√ [ bhṛ ] ) to be borne or supported or cherished or nourished or maintained Lit. TS. Lit. Br. Lit. Hariv.

[ bhārya ] m. one supported by or dependent on another , a servant Lit. ib.

a mercenary , soldier Lit. Pāṇ. 3-1 , 112 Sch.

[ bhāryā ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,