Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पङ्गु

पङ्गु /paṅgu/
1.
1) парализованный
2) хромой, хромоногий
2. m. калека

Adj., m./n./f.

m.sg.du.pl.
Nom.paṅguḥpaṅgūpaṅgavaḥ
Gen.paṅgoḥpaṅgvoḥpaṅgūnām
Dat.paṅgavepaṅgubhyāmpaṅgubhyaḥ
Instr.paṅgunāpaṅgubhyāmpaṅgubhiḥ
Acc.paṅgumpaṅgūpaṅgūn
Abl.paṅgoḥpaṅgubhyāmpaṅgubhyaḥ
Loc.paṅgaupaṅgvoḥpaṅguṣu
Voc.paṅgopaṅgūpaṅgavaḥ


f.sg.du.pl.
Nom.paṅgvīpaṅgvyaupaṅgvyaḥ
Gen.paṅgvyāḥpaṅgvyoḥpaṅgvīnām
Dat.paṅgvyaipaṅgvībhyāmpaṅgvībhyaḥ
Instr.paṅgvyāpaṅgvībhyāmpaṅgvībhiḥ
Acc.paṅgvīmpaṅgvyaupaṅgvīḥ
Abl.paṅgvyāḥpaṅgvībhyāmpaṅgvībhyaḥ
Loc.paṅgvyāmpaṅgvyoḥpaṅgvīṣu
Voc.paṅgvipaṅgvyaupaṅgvyaḥ


n.sg.du.pl.
Nom.paṅgupaṅgunīpaṅgūni
Gen.paṅgunaḥpaṅgunoḥpaṅgūnām
Dat.paṅgunepaṅgubhyāmpaṅgubhyaḥ
Instr.paṅgunāpaṅgubhyāmpaṅgubhiḥ
Acc.paṅgupaṅgunīpaṅgūni
Abl.paṅgunaḥpaṅgubhyāmpaṅgubhyaḥ
Loc.paṅgunipaṅgunoḥpaṅguṣu
Voc.paṅgupaṅgunīpaṅgūni




существительное, м.р.

sg.du.pl.
Nom.paṅguḥpaṅgūpaṅgavaḥ
Gen.paṅgoḥpaṅgvoḥpaṅgūnām
Dat.paṅgavepaṅgubhyāmpaṅgubhyaḥ
Instr.paṅgunāpaṅgubhyāmpaṅgubhiḥ
Acc.paṅgumpaṅgūpaṅgūn
Abl.paṅgoḥpaṅgubhyāmpaṅgubhyaḥ
Loc.paṅgaupaṅgvoḥpaṅguṣu
Voc.paṅgopaṅgūpaṅgavaḥ



Monier-Williams Sanskrit-English Dictionary

पङ्गु [ paṅgu ] [ paṅgu m. f. n. ( fr. √ [ paj ] ? ; cf. Lit. Uṇ. i , 37 Sch.) lame , halt , crippled in the legs Lit. AVPar. Lit. Yājñ. Lit. MBh.

N. of those elements of the body which are themselves without motion (but are moved by the wind) Lit. Bhpr.

[ paṅgu m. N. of the planet Saturn (as moving slowly) Lit. Cat. ( cf. [ -vāsara ] )

of Nirjita-varman Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,