Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुर्विध

चतुर्विध /catur-vidha/ bah.
1) четырёх родов
2) см. चतुर्वय

Adj., m./n./f.

m.sg.du.pl.
Nom.caturvidhaḥcaturvidhaucaturvidhāḥ
Gen.caturvidhasyacaturvidhayoḥcaturvidhānām
Dat.caturvidhāyacaturvidhābhyāmcaturvidhebhyaḥ
Instr.caturvidhenacaturvidhābhyāmcaturvidhaiḥ
Acc.caturvidhamcaturvidhaucaturvidhān
Abl.caturvidhātcaturvidhābhyāmcaturvidhebhyaḥ
Loc.caturvidhecaturvidhayoḥcaturvidheṣu
Voc.caturvidhacaturvidhaucaturvidhāḥ


f.sg.du.pl.
Nom.caturvidhācaturvidhecaturvidhāḥ
Gen.caturvidhāyāḥcaturvidhayoḥcaturvidhānām
Dat.caturvidhāyaicaturvidhābhyāmcaturvidhābhyaḥ
Instr.caturvidhayācaturvidhābhyāmcaturvidhābhiḥ
Acc.caturvidhāmcaturvidhecaturvidhāḥ
Abl.caturvidhāyāḥcaturvidhābhyāmcaturvidhābhyaḥ
Loc.caturvidhāyāmcaturvidhayoḥcaturvidhāsu
Voc.caturvidhecaturvidhecaturvidhāḥ


n.sg.du.pl.
Nom.caturvidhamcaturvidhecaturvidhāni
Gen.caturvidhasyacaturvidhayoḥcaturvidhānām
Dat.caturvidhāyacaturvidhābhyāmcaturvidhebhyaḥ
Instr.caturvidhenacaturvidhābhyāmcaturvidhaiḥ
Acc.caturvidhamcaturvidhecaturvidhāni
Abl.caturvidhātcaturvidhābhyāmcaturvidhebhyaḥ
Loc.caturvidhecaturvidhayoḥcaturvidheṣu
Voc.caturvidhacaturvidhecaturvidhāni





Monier-Williams Sanskrit-English Dictionary
---

  चतुर्विध [ caturvidha ] [ cátur-vidha ] m. f. n. ( [ cát ] ) fourfold , of 4 sorts or kinds Lit. ŚBr. vii Lit. ŚāṅkhŚr. Lit. Mn.

    [ caturvidham ] ind. ( [ am ] ) in 4 ways Lit. MBh. v , 1118 ( Lit. ŚārṅgP.)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,