Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुजीर्ण

सुजीर्ण /su-jīrṇa/
1) хорошо использованный
2) переваренный; усвоенный

Adj., m./n./f.

m.sg.du.pl.
Nom.sujīrṇaḥsujīrṇausujīrṇāḥ
Gen.sujīrṇasyasujīrṇayoḥsujīrṇānām
Dat.sujīrṇāyasujīrṇābhyāmsujīrṇebhyaḥ
Instr.sujīrṇenasujīrṇābhyāmsujīrṇaiḥ
Acc.sujīrṇamsujīrṇausujīrṇān
Abl.sujīrṇātsujīrṇābhyāmsujīrṇebhyaḥ
Loc.sujīrṇesujīrṇayoḥsujīrṇeṣu
Voc.sujīrṇasujīrṇausujīrṇāḥ


f.sg.du.pl.
Nom.sujīrṇāsujīrṇesujīrṇāḥ
Gen.sujīrṇāyāḥsujīrṇayoḥsujīrṇānām
Dat.sujīrṇāyaisujīrṇābhyāmsujīrṇābhyaḥ
Instr.sujīrṇayāsujīrṇābhyāmsujīrṇābhiḥ
Acc.sujīrṇāmsujīrṇesujīrṇāḥ
Abl.sujīrṇāyāḥsujīrṇābhyāmsujīrṇābhyaḥ
Loc.sujīrṇāyāmsujīrṇayoḥsujīrṇāsu
Voc.sujīrṇesujīrṇesujīrṇāḥ


n.sg.du.pl.
Nom.sujīrṇamsujīrṇesujīrṇāni
Gen.sujīrṇasyasujīrṇayoḥsujīrṇānām
Dat.sujīrṇāyasujīrṇābhyāmsujīrṇebhyaḥ
Instr.sujīrṇenasujīrṇābhyāmsujīrṇaiḥ
Acc.sujīrṇamsujīrṇesujīrṇāni
Abl.sujīrṇātsujīrṇābhyāmsujīrṇebhyaḥ
Loc.sujīrṇesujīrṇayoḥsujīrṇeṣu
Voc.sujīrṇasujīrṇesujīrṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सुजीर्ण [ sujīrṇa ] [ su-jīrṇa ] m. f. n. worn out , ragged , decayed

   well digested Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,