Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनन्य

अनन्य /ananya/
1) одинаковый
2) единственный в своём роде

Adj., m./n./f.

m.sg.du.pl.
Nom.ananyaḥananyauananyāḥ
Gen.ananyasyaananyayoḥananyānām
Dat.ananyāyaananyābhyāmananyebhyaḥ
Instr.ananyenaananyābhyāmananyaiḥ
Acc.ananyamananyauananyān
Abl.ananyātananyābhyāmananyebhyaḥ
Loc.ananyeananyayoḥananyeṣu
Voc.ananyaananyauananyāḥ


f.sg.du.pl.
Nom.ananyāananyeananyāḥ
Gen.ananyāyāḥananyayoḥananyānām
Dat.ananyāyaiananyābhyāmananyābhyaḥ
Instr.ananyayāananyābhyāmananyābhiḥ
Acc.ananyāmananyeananyāḥ
Abl.ananyāyāḥananyābhyāmananyābhyaḥ
Loc.ananyāyāmananyayoḥananyāsu
Voc.ananyeananyeananyāḥ


n.sg.du.pl.
Nom.ananyamananyeananyāni
Gen.ananyasyaananyayoḥananyānām
Dat.ananyāyaananyābhyāmananyebhyaḥ
Instr.ananyenaananyābhyāmananyaiḥ
Acc.ananyamananyeananyāni
Abl.ananyātananyābhyāmananyebhyaḥ
Loc.ananyeananyayoḥananyeṣu
Voc.ananyaananyeananyāni





Monier-Williams Sanskrit-English Dictionary

अनन्य [ ananya ] [ an-anyá ] m. f. n. no other , not another , not different , identical

self

not having a second , unique

not more than one , sole

having no other (object) , undistracted

not attached or devoted to any one else Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,