Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिभुवनेश्वर

त्रिभुवनेश्वर /tribhuvaneśvara/ (/tribhuvana + īśvara/) m. см. त्रिभुवनगुरु

существительное, м.р.

sg.du.pl.
Nom.tribhuvaneśvaraḥtribhuvaneśvarautribhuvaneśvarāḥ
Gen.tribhuvaneśvarasyatribhuvaneśvarayoḥtribhuvaneśvarāṇām
Dat.tribhuvaneśvarāyatribhuvaneśvarābhyāmtribhuvaneśvarebhyaḥ
Instr.tribhuvaneśvareṇatribhuvaneśvarābhyāmtribhuvaneśvaraiḥ
Acc.tribhuvaneśvaramtribhuvaneśvarautribhuvaneśvarān
Abl.tribhuvaneśvarāttribhuvaneśvarābhyāmtribhuvaneśvarebhyaḥ
Loc.tribhuvaneśvaretribhuvaneśvarayoḥtribhuvaneśvareṣu
Voc.tribhuvaneśvaratribhuvaneśvarautribhuvaneśvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

   त्रिभुवनेश्वर [ tribhuvaneśvara ] [ trí -bhuvaneśvara ] m. = [ °na-guru ] Lit. ŚivaP. ii , 28

    Indra Lit. BrahmaP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,