Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुक्तवन्त्

भुक्तवन्त् /bhuktavant/ поевший, насытившийся

Adj., m./n./f.

m.sg.du.pl.
Nom.bhuktavānbhuktavantaubhuktavantaḥ
Gen.bhuktavataḥbhuktavatoḥbhuktavatām
Dat.bhuktavatebhuktavadbhyāmbhuktavadbhyaḥ
Instr.bhuktavatābhuktavadbhyāmbhuktavadbhiḥ
Acc.bhuktavantambhuktavantaubhuktavataḥ
Abl.bhuktavataḥbhuktavadbhyāmbhuktavadbhyaḥ
Loc.bhuktavatibhuktavatoḥbhuktavatsu
Voc.bhuktavanbhuktavantaubhuktavantaḥ


f.sg.du.pl.
Nom.bhuktavatābhuktavatebhuktavatāḥ
Gen.bhuktavatāyāḥbhuktavatayoḥbhuktavatānām
Dat.bhuktavatāyaibhuktavatābhyāmbhuktavatābhyaḥ
Instr.bhuktavatayābhuktavatābhyāmbhuktavatābhiḥ
Acc.bhuktavatāmbhuktavatebhuktavatāḥ
Abl.bhuktavatāyāḥbhuktavatābhyāmbhuktavatābhyaḥ
Loc.bhuktavatāyāmbhuktavatayoḥbhuktavatāsu
Voc.bhuktavatebhuktavatebhuktavatāḥ


n.sg.du.pl.
Nom.bhuktavatbhuktavantī, bhuktavatībhuktavanti
Gen.bhuktavataḥbhuktavatoḥbhuktavatām
Dat.bhuktavatebhuktavadbhyāmbhuktavadbhyaḥ
Instr.bhuktavatābhuktavadbhyāmbhuktavadbhiḥ
Acc.bhuktavatbhuktavantī, bhuktavatībhuktavanti
Abl.bhuktavataḥbhuktavadbhyāmbhuktavadbhyaḥ
Loc.bhuktavatibhuktavatoḥbhuktavatsu
Voc.bhuktavatbhuktavantī, bhuktavatībhuktavanti





Monier-Williams Sanskrit-English Dictionary

  भुक्तवत् [ bhuktavat ] [ bhukta-vat ] m. f. n. one who has eaten (as finite verb) Lit. ĀśvGṛ. Lit. Mn. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,