Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

खाद

खाद /khāda/
1. пожирающий, поглощающий что-л. (—о)
2. m. еда, пища; корм

Adj., m./n./f.

m.sg.du.pl.
Nom.khādaḥkhādaukhādāḥ
Gen.khādasyakhādayoḥkhādānām
Dat.khādāyakhādābhyāmkhādebhyaḥ
Instr.khādenakhādābhyāmkhādaiḥ
Acc.khādamkhādaukhādān
Abl.khādātkhādābhyāmkhādebhyaḥ
Loc.khādekhādayoḥkhādeṣu
Voc.khādakhādaukhādāḥ


f.sg.du.pl.
Nom.khādākhādekhādāḥ
Gen.khādāyāḥkhādayoḥkhādānām
Dat.khādāyaikhādābhyāmkhādābhyaḥ
Instr.khādayākhādābhyāmkhādābhiḥ
Acc.khādāmkhādekhādāḥ
Abl.khādāyāḥkhādābhyāmkhādābhyaḥ
Loc.khādāyāmkhādayoḥkhādāsu
Voc.khādekhādekhādāḥ


n.sg.du.pl.
Nom.khādamkhādekhādāni
Gen.khādasyakhādayoḥkhādānām
Dat.khādāyakhādābhyāmkhādebhyaḥ
Instr.khādenakhādābhyāmkhādaiḥ
Acc.khādamkhādekhādāni
Abl.khādātkhādābhyāmkhādebhyaḥ
Loc.khādekhādayoḥkhādeṣu
Voc.khādakhādekhādāni




существительное, м.р.

sg.du.pl.
Nom.khādaḥkhādaukhādāḥ
Gen.khādasyakhādayoḥkhādānām
Dat.khādāyakhādābhyāmkhādebhyaḥ
Instr.khādenakhādābhyāmkhādaiḥ
Acc.khādamkhādaukhādān
Abl.khādātkhādābhyāmkhādebhyaḥ
Loc.khādekhādayoḥkhādeṣu
Voc.khādakhādaukhādāḥ



Monier-Williams Sanskrit-English Dictionary
---

 खाद [ khāda ] [ khādá m. f. n. " eating , devouring " ifc. see [ amitra- ] and [vṛtra-khādá ]

  [ khāda m. eating , devouring Lit. AitBr. v , 12 , 10

  food Lit. AV. ix , 6 , 12 Lit. ŚBr. xiii , 4 , 2 , 17.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,