Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पादाग्र

पादाग्र /pādāgra/ (/pāda + agra/) n. носок ноги

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pādāgrampādāgrepādāgrāṇi
Gen.pādāgrasyapādāgrayoḥpādāgrāṇām
Dat.pādāgrāyapādāgrābhyāmpādāgrebhyaḥ
Instr.pādāgreṇapādāgrābhyāmpādāgraiḥ
Acc.pādāgrampādāgrepādāgrāṇi
Abl.pādāgrātpādāgrābhyāmpādāgrebhyaḥ
Loc.pādāgrepādāgrayoḥpādāgreṣu
Voc.pādāgrapādāgrepādāgrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  पादाग्र [ pādāgra ] [ pādāgra ] n. the point or extremity of the foot

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,