Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिशिरात्यय

शिशिरात्यय /śiśirātyaya/ (/śiśira + atyaya/) m. весна (букв. конец холода)

существительное, м.р.

sg.du.pl.
Nom.śiśirātyayaḥśiśirātyayauśiśirātyayāḥ
Gen.śiśirātyayasyaśiśirātyayayoḥśiśirātyayānām
Dat.śiśirātyayāyaśiśirātyayābhyāmśiśirātyayebhyaḥ
Instr.śiśirātyayenaśiśirātyayābhyāmśiśirātyayaiḥ
Acc.śiśirātyayamśiśirātyayauśiśirātyayān
Abl.śiśirātyayātśiśirātyayābhyāmśiśirātyayebhyaḥ
Loc.śiśirātyayeśiśirātyayayoḥśiśirātyayeṣu
Voc.śiśirātyayaśiśirātyayauśiśirātyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  शिशिरात्यय [ śiśirātyaya ] [ śiśirātyaya ] m. " close of the cool season " , spring Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,