Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षेमयोग

क्षेमयोग /kṣema-yoga/ m. du. dv. отдых и труд

существительное, м.р.

sg.du.pl.
Nom.kṣemayogaḥkṣemayogaukṣemayogāḥ
Gen.kṣemayogasyakṣemayogayoḥkṣemayogāṇām
Dat.kṣemayogāyakṣemayogābhyāmkṣemayogebhyaḥ
Instr.kṣemayogeṇakṣemayogābhyāmkṣemayogaiḥ
Acc.kṣemayogamkṣemayogaukṣemayogān
Abl.kṣemayogātkṣemayogābhyāmkṣemayogebhyaḥ
Loc.kṣemayogekṣemayogayoḥkṣemayogeṣu
Voc.kṣemayogakṣemayogaukṣemayogāḥ



Monier-Williams Sanskrit-English Dictionary
---

  क्षेमयोग [ kṣemayoga ] [ kṣéma-yoga ] m. du. rest and exertion Lit. AitBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,