Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्यवंश

सूर्यवंश /sūrya-vaṁśa/ m. Солнечная династия (родоначальником к-рой считается царь Икшваку; см. इक्ष्वाकु )

существительное, м.р.

sg.du.pl.
Nom.sūryavaṃśaḥsūryavaṃśausūryavaṃśāḥ
Gen.sūryavaṃśasyasūryavaṃśayoḥsūryavaṃśānām
Dat.sūryavaṃśāyasūryavaṃśābhyāmsūryavaṃśebhyaḥ
Instr.sūryavaṃśenasūryavaṃśābhyāmsūryavaṃśaiḥ
Acc.sūryavaṃśamsūryavaṃśausūryavaṃśān
Abl.sūryavaṃśātsūryavaṃśābhyāmsūryavaṃśebhyaḥ
Loc.sūryavaṃśesūryavaṃśayoḥsūryavaṃśeṣu
Voc.sūryavaṃśasūryavaṃśausūryavaṃśāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सूर्यवंश [ sūryavaṃśa ] [ sū́rya-vaṃśa ] m. the solar race of kings (i.e. the royal dynasty of Rāma-candra , king of Ayodhyā , hero of the Rāmâyaṇa , who was descended from Ikshvāku son of Vaivasvata Manu , son of the Sun ; many Rājput tribes still claim to belong to this race ; it is one of the two great lines of kings , the other being called " lunar " see [ candra-v ] ) Lit. Kshitîś. Lit. Buddh. ( 1243,3 )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,