Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभागत

सभागत /sabhā-gata/
1) появившийся при дворе
2) представший перед судом

Adj., m./n./f.

m.sg.du.pl.
Nom.sabhāgataḥsabhāgatausabhāgatāḥ
Gen.sabhāgatasyasabhāgatayoḥsabhāgatānām
Dat.sabhāgatāyasabhāgatābhyāmsabhāgatebhyaḥ
Instr.sabhāgatenasabhāgatābhyāmsabhāgataiḥ
Acc.sabhāgatamsabhāgatausabhāgatān
Abl.sabhāgatātsabhāgatābhyāmsabhāgatebhyaḥ
Loc.sabhāgatesabhāgatayoḥsabhāgateṣu
Voc.sabhāgatasabhāgatausabhāgatāḥ


f.sg.du.pl.
Nom.sabhāgatāsabhāgatesabhāgatāḥ
Gen.sabhāgatāyāḥsabhāgatayoḥsabhāgatānām
Dat.sabhāgatāyaisabhāgatābhyāmsabhāgatābhyaḥ
Instr.sabhāgatayāsabhāgatābhyāmsabhāgatābhiḥ
Acc.sabhāgatāmsabhāgatesabhāgatāḥ
Abl.sabhāgatāyāḥsabhāgatābhyāmsabhāgatābhyaḥ
Loc.sabhāgatāyāmsabhāgatayoḥsabhāgatāsu
Voc.sabhāgatesabhāgatesabhāgatāḥ


n.sg.du.pl.
Nom.sabhāgatamsabhāgatesabhāgatāni
Gen.sabhāgatasyasabhāgatayoḥsabhāgatānām
Dat.sabhāgatāyasabhāgatābhyāmsabhāgatebhyaḥ
Instr.sabhāgatenasabhāgatābhyāmsabhāgataiḥ
Acc.sabhāgatamsabhāgatesabhāgatāni
Abl.sabhāgatātsabhāgatābhyāmsabhāgatebhyaḥ
Loc.sabhāgatesabhāgatayoḥsabhāgateṣu
Voc.sabhāgatasabhāgatesabhāgatāni





Monier-Williams Sanskrit-English Dictionary
---

  सभागत [ sabhāgata ] [ sabhā́-gata ] m. f. n. one who appears before or is present at a court of justice Lit. Yājñ. Sch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,