Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षड्भुज

षड्भुज /ṣaḍ-bhuja/ bah. шестирукий

Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaḍbhujaḥṣaḍbhujauṣaḍbhujāḥ
Gen.ṣaḍbhujasyaṣaḍbhujayoḥṣaḍbhujānām
Dat.ṣaḍbhujāyaṣaḍbhujābhyāmṣaḍbhujebhyaḥ
Instr.ṣaḍbhujenaṣaḍbhujābhyāmṣaḍbhujaiḥ
Acc.ṣaḍbhujamṣaḍbhujauṣaḍbhujān
Abl.ṣaḍbhujātṣaḍbhujābhyāmṣaḍbhujebhyaḥ
Loc.ṣaḍbhujeṣaḍbhujayoḥṣaḍbhujeṣu
Voc.ṣaḍbhujaṣaḍbhujauṣaḍbhujāḥ


f.sg.du.pl.
Nom.ṣaḍbhujāṣaḍbhujeṣaḍbhujāḥ
Gen.ṣaḍbhujāyāḥṣaḍbhujayoḥṣaḍbhujānām
Dat.ṣaḍbhujāyaiṣaḍbhujābhyāmṣaḍbhujābhyaḥ
Instr.ṣaḍbhujayāṣaḍbhujābhyāmṣaḍbhujābhiḥ
Acc.ṣaḍbhujāmṣaḍbhujeṣaḍbhujāḥ
Abl.ṣaḍbhujāyāḥṣaḍbhujābhyāmṣaḍbhujābhyaḥ
Loc.ṣaḍbhujāyāmṣaḍbhujayoḥṣaḍbhujāsu
Voc.ṣaḍbhujeṣaḍbhujeṣaḍbhujāḥ


n.sg.du.pl.
Nom.ṣaḍbhujamṣaḍbhujeṣaḍbhujāni
Gen.ṣaḍbhujasyaṣaḍbhujayoḥṣaḍbhujānām
Dat.ṣaḍbhujāyaṣaḍbhujābhyāmṣaḍbhujebhyaḥ
Instr.ṣaḍbhujenaṣaḍbhujābhyāmṣaḍbhujaiḥ
Acc.ṣaḍbhujamṣaḍbhujeṣaḍbhujāni
Abl.ṣaḍbhujātṣaḍbhujābhyāmṣaḍbhujebhyaḥ
Loc.ṣaḍbhujeṣaḍbhujayoḥṣaḍbhujeṣu
Voc.ṣaḍbhujaṣaḍbhujeṣaḍbhujāni





Monier-Williams Sanskrit-English Dictionary

---

  षड्भुज [ ṣaḍbhuja ] [ ṣaḍ-bhuja ] m. f. n. six-armed Lit. Pañcar.

   six-sided

   [ ṣaḍbhuja ] m. or n. (?) a hexagon Lit. Col.

   [ ṣaḍbhujā ] f. N. of Durgā Lit. L.

   [ ṣaḍbhuja ] m. a water-melon Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,