Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तद्विध

तद्विध /tad-vidha/
1) подобный этому (ему)
2) такой, такого рода

Adj., m./n./f.

m.sg.du.pl.
Nom.tadvidhaḥtadvidhautadvidhāḥ
Gen.tadvidhasyatadvidhayoḥtadvidhānām
Dat.tadvidhāyatadvidhābhyāmtadvidhebhyaḥ
Instr.tadvidhenatadvidhābhyāmtadvidhaiḥ
Acc.tadvidhamtadvidhautadvidhān
Abl.tadvidhāttadvidhābhyāmtadvidhebhyaḥ
Loc.tadvidhetadvidhayoḥtadvidheṣu
Voc.tadvidhatadvidhautadvidhāḥ


f.sg.du.pl.
Nom.tadvidhātadvidhetadvidhāḥ
Gen.tadvidhāyāḥtadvidhayoḥtadvidhānām
Dat.tadvidhāyaitadvidhābhyāmtadvidhābhyaḥ
Instr.tadvidhayātadvidhābhyāmtadvidhābhiḥ
Acc.tadvidhāmtadvidhetadvidhāḥ
Abl.tadvidhāyāḥtadvidhābhyāmtadvidhābhyaḥ
Loc.tadvidhāyāmtadvidhayoḥtadvidhāsu
Voc.tadvidhetadvidhetadvidhāḥ


n.sg.du.pl.
Nom.tadvidhamtadvidhetadvidhāni
Gen.tadvidhasyatadvidhayoḥtadvidhānām
Dat.tadvidhāyatadvidhābhyāmtadvidhebhyaḥ
Instr.tadvidhenatadvidhābhyāmtadvidhaiḥ
Acc.tadvidhamtadvidhetadvidhāni
Abl.tadvidhāttadvidhābhyāmtadvidhebhyaḥ
Loc.tadvidhetadvidhayoḥtadvidheṣu
Voc.tadvidhatadvidhetadvidhāni





Monier-Williams Sanskrit-English Dictionary
---

  तद्विध [ tadvidha ] [ tád-vidha ] m. f. n. of that kind , conformable to that Lit. Mn. ii , 112

   his (or their) like Lit. Suśr. i , 34 Lit. Ragh. ii , 22 Lit. Kum. v , 73 Lit. Mālav.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,