Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्ध

अर्ध I /ardha/
1.
1) половинный
2) пол-; полу-
2. m., n.
1) половина
2) середина

Adj., m./n./f.

m.sg.du.pl.
Nom.ardhaḥardhauardhe, ardhāḥ
Gen.ardhasyaardhayoḥardhānām
Dat.ardhāyaardhābhyāmardhebhyaḥ
Instr.ardhenaardhābhyāmardhaiḥ
Acc.ardhamardhauardhān
Abl.ardhātardhābhyāmardhebhyaḥ
Loc.ardheardhayoḥardheṣu
Voc.ardhaardhauardhāḥ


f.sg.du.pl.
Nom.ardhāardheardhāḥ
Gen.ardhāyāḥardhayoḥardhānām
Dat.ardhāyaiardhābhyāmardhābhyaḥ
Instr.ardhayāardhābhyāmardhābhiḥ
Acc.ardhāmardheardhāḥ
Abl.ardhāyāḥardhābhyāmardhābhyaḥ
Loc.ardhāyāmardhayoḥardhāsu
Voc.ardheardheardhāḥ


n.sg.du.pl.
Nom.ardhamardheardhāni
Gen.ardhasyaardhayoḥardhānām
Dat.ardhāyaardhābhyāmardhebhyaḥ
Instr.ardhenaardhābhyāmardhaiḥ
Acc.ardhamardheardhāni
Abl.ardhātardhābhyāmardhebhyaḥ
Loc.ardheardhayoḥardheṣu
Voc.ardhaardheardhāni




существительное, м.р.

sg.du.pl.
Nom.ardhaḥardhauardhe, ardhāḥ
Gen.ardhasyaardhayoḥardhānām
Dat.ardhāyaardhābhyāmardhebhyaḥ
Instr.ardhenaardhābhyāmardhaiḥ
Acc.ardhamardhauardhān
Abl.ardhātardhābhyāmardhebhyaḥ
Loc.ardheardhayoḥardheṣu
Voc.ardhaardhauardhāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ardhamardheardhāni
Gen.ardhasyaardhayoḥardhānām
Dat.ardhāyaardhābhyāmardhebhyaḥ
Instr.ardhenaardhābhyāmardhaiḥ
Acc.ardhamardheardhāni
Abl.ardhātardhābhyāmardhebhyaḥ
Loc.ardheardhayoḥardheṣu
Voc.ardhaardheardhāni



Monier-Williams Sanskrit-English Dictionary

 अर्ध [ ardha ] [ ardhá ]2 m. f. n. (m. pl. [ ardhe or [ ardhās ] Lit. Pāṇ. 1-1 , 33) half , halved , forming a half ( ( cf. Osset. (ardag) ) )

  [ ardhá ] .. [ ardhá ] ( or [ néma ] .. [ ardhá ] Lit. RV. x , 27 , 18) , one part , the other part

  [ ardha m. n. f ( [ ā ] ) . the half. Lit. RV. vi , 30 , 1 ,

  n. " one part of two " , with √ 1. [ kṛ ] , to give or leave to anybody (acc.) an equal share of (gen.) Lit. RV. ii , 30 , 5 and vi , 44 , 18

  a part , party Lit. RV. iv , 32 , 1 and vii , 18 , 16

  [ ardhe ] ind. in the middle , Lit. Śāk. ( [ ardha in comp. with a subst. means " the half part of anything " ( cf. Lit. Pāṇ. 2-2 , 2 ) , with an adj. or past Pass. p. ( cf. Lit. Pāṇ. 5-4 , 5 ) " half " also with an adj. indicating measure ( cf. Lit. Pāṇ. vii , 3 , 26 and 27 ) ; a peculiar kind of compound is formed with ordinals ( cf. Lit. Pāṇ. 1-1 , 23 Comm. ) e.g. [ ardha-tṛtīya ] , containing a half for its third , i.e. two and a half ; [ ardha-caturtha ] , having a half for its fourth , three and a half.)






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,