Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्रिगु

अध्रिगु /adhri-gu/ неудержимо продвигающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.adhriguḥadhrigūadhrigavaḥ
Gen.adhrigoḥadhrigvoḥadhrigūṇām
Dat.adhrigaveadhrigubhyāmadhrigubhyaḥ
Instr.adhriguṇāadhrigubhyāmadhrigubhiḥ
Acc.adhrigumadhrigūadhrigūn
Abl.adhrigoḥadhrigubhyāmadhrigubhyaḥ
Loc.adhrigauadhrigvoḥadhriguṣu
Voc.adhrigoadhrigūadhrigavaḥ


f.sg.du.pl.
Nom.adhrigu_āadhrigu_eadhrigu_āḥ
Gen.adhrigu_āyāḥadhrigu_ayoḥadhrigu_ānām
Dat.adhrigu_āyaiadhrigu_ābhyāmadhrigu_ābhyaḥ
Instr.adhrigu_ayāadhrigu_ābhyāmadhrigu_ābhiḥ
Acc.adhrigu_āmadhrigu_eadhrigu_āḥ
Abl.adhrigu_āyāḥadhrigu_ābhyāmadhrigu_ābhyaḥ
Loc.adhrigu_āyāmadhrigu_ayoḥadhrigu_āsu
Voc.adhrigu_eadhrigu_eadhrigu_āḥ


n.sg.du.pl.
Nom.adhriguadhriguṇīadhrigūṇi
Gen.adhriguṇaḥadhriguṇoḥadhrigūṇām
Dat.adhriguṇeadhrigubhyāmadhrigubhyaḥ
Instr.adhriguṇāadhrigubhyāmadhrigubhiḥ
Acc.adhriguadhriguṇīadhrigūṇi
Abl.adhriguṇaḥadhrigubhyāmadhrigubhyaḥ
Loc.adhriguṇiadhriguṇoḥadhriguṣu
Voc.adhriguadhriguṇīadhrigūṇi





Monier-Williams Sanskrit-English Dictionary

  अध्रिगु [ adhrigu ] [ á-dhri-gu m. f. n. ( [ ádhri- ] ) (m. pl. [ āvas ] ) , irresistible Lit. RV.

   [ adhrigu m. N. of a heavenly killer of victims Lit. RV.

   N. of a formula concluding with an invocation of Agni Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,