Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुरेव

दुरेव /dur-eva/
1.
1) злостный
2) плохой, дурной
2. m. злодей

Adj., m./n./f.

m.sg.du.pl.
Nom.durevaḥdurevaudurevāḥ
Gen.durevasyadurevayoḥdurevāṇām
Dat.durevāyadurevābhyāmdurevebhyaḥ
Instr.dureveṇadurevābhyāmdurevaiḥ
Acc.durevamdurevaudurevān
Abl.durevātdurevābhyāmdurevebhyaḥ
Loc.durevedurevayoḥdureveṣu
Voc.durevadurevaudurevāḥ


f.sg.du.pl.
Nom.durevādurevedurevāḥ
Gen.durevāyāḥdurevayoḥdurevāṇām
Dat.durevāyaidurevābhyāmdurevābhyaḥ
Instr.durevayādurevābhyāmdurevābhiḥ
Acc.durevāmdurevedurevāḥ
Abl.durevāyāḥdurevābhyāmdurevābhyaḥ
Loc.durevāyāmdurevayoḥdurevāsu
Voc.durevedurevedurevāḥ


n.sg.du.pl.
Nom.durevamdurevedurevāṇi
Gen.durevasyadurevayoḥdurevāṇām
Dat.durevāyadurevābhyāmdurevebhyaḥ
Instr.dureveṇadurevābhyāmdurevaiḥ
Acc.durevamdurevedurevāṇi
Abl.durevātdurevābhyāmdurevebhyaḥ
Loc.durevedurevayoḥdureveṣu
Voc.durevadurevedurevāṇi




существительное, м.р.

sg.du.pl.
Nom.durevaḥdurevaudurevāḥ
Gen.durevasyadurevayoḥdurevāṇām
Dat.durevāyadurevābhyāmdurevebhyaḥ
Instr.dureveṇadurevābhyāmdurevaiḥ
Acc.durevamdurevaudurevān
Abl.durevātdurevābhyāmdurevebhyaḥ
Loc.durevedurevayoḥdureveṣu
Voc.durevadurevaudurevāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुरेव [ dureva ] [ dur-éva ] m. f. n. ill-disposed , malignant

   [ dureva ] m. evildoer , criminal Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,