Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रहःस्थ

रहःस्थ /rahaḥ-stha/ пребывающий в уединении

Adj., m./n./f.

m.sg.du.pl.
Nom.rahaḥsthaḥrahaḥsthaurahaḥsthāḥ
Gen.rahaḥsthasyarahaḥsthayoḥrahaḥsthānām
Dat.rahaḥsthāyarahaḥsthābhyāmrahaḥsthebhyaḥ
Instr.rahaḥsthenarahaḥsthābhyāmrahaḥsthaiḥ
Acc.rahaḥsthamrahaḥsthaurahaḥsthān
Abl.rahaḥsthātrahaḥsthābhyāmrahaḥsthebhyaḥ
Loc.rahaḥstherahaḥsthayoḥrahaḥstheṣu
Voc.rahaḥstharahaḥsthaurahaḥsthāḥ


f.sg.du.pl.
Nom.rahaḥsthārahaḥstherahaḥsthāḥ
Gen.rahaḥsthāyāḥrahaḥsthayoḥrahaḥsthānām
Dat.rahaḥsthāyairahaḥsthābhyāmrahaḥsthābhyaḥ
Instr.rahaḥsthayārahaḥsthābhyāmrahaḥsthābhiḥ
Acc.rahaḥsthāmrahaḥstherahaḥsthāḥ
Abl.rahaḥsthāyāḥrahaḥsthābhyāmrahaḥsthābhyaḥ
Loc.rahaḥsthāyāmrahaḥsthayoḥrahaḥsthāsu
Voc.rahaḥstherahaḥstherahaḥsthāḥ


n.sg.du.pl.
Nom.rahaḥsthamrahaḥstherahaḥsthāni
Gen.rahaḥsthasyarahaḥsthayoḥrahaḥsthānām
Dat.rahaḥsthāyarahaḥsthābhyāmrahaḥsthebhyaḥ
Instr.rahaḥsthenarahaḥsthābhyāmrahaḥsthaiḥ
Acc.rahaḥsthamrahaḥstherahaḥsthāni
Abl.rahaḥsthātrahaḥsthābhyāmrahaḥsthebhyaḥ
Loc.rahaḥstherahaḥsthayoḥrahaḥstheṣu
Voc.rahaḥstharahaḥstherahaḥsthāni





Monier-Williams Sanskrit-English Dictionary

---

  रहःस्थ [ rahaḥstha ] [ rahaḥ-stha ] m. f. n. standing or being in a lonely place or in private , being apart or alone Lit. Kathās. Lit. Pañcat.

   being in the enjoyment of love Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,